________________
.... भगवती एकोनविंशतिनारकादिपदेषु भङ्गत्रयं वक्तव्यम् , जीवपदे, पृथिव्यादिकायपदेषु च एक एव भङ्गो वक्तव्यो यतो जीवानां बहुत्वेन एकाधिक भङ्गासंभवात , एवं जीवानाम्-"जीवाः खलु भदन्त ! हसन्तो वा, उत्सुकायमाना वा कति कर्मप्रकृती वघ्नन्ति ! गौतम ! सप्तविधवन्धका, अष्टविधवन्धकाश्च" इत्येवम् एक एवं भङ्गको लम्यते, नारकादिपु तु वक्ष्यमाणं भङ्गत्रयं लभ्यते, तत्र "सर्वे एव सप्तविधकर्मबन्धकाः स्युः" इत्येवं प्रथमः, “ सप्तविधकर्मवन्धकाश्च, अष्टविधकर्मबन्धकश्च " इत्येवं द्वितीयः, “सप्तविधर्मवन्धकाच, अष्टविधकर्मवन्धकाच " इत्येवं तृतीयश्च भङ्गका पर्यवसितोऽवसेयः । वाला एक ही भङ्ग कहना चाहिये । क्यों कि जीवों के बहुत होने से उनमें एक से अधिक भङ्ग बनता नहीं है । और वह भङ्ग (जीवा.खलु भदन्त ! हसन्तो वा, उत्लुकायमाना वा कति कर्मप्रकृतीः बध्नति ? गौतम ! सप्तविधवन्धकाः, अष्टविधवन्धकाच) इस प्रकार से है । इस तरह यह बहुवचन वाला एक ही भंग यहाँ पाया जाता है । परन्तु नारक आदिकों में ये तीन भङ्ग पाये जाते हैं उनमें से पहिला भंग इस प्रकार से है-( सर्वे एव सप्तविधकर्मबन्धकाः) दूमरा भङ्ग-(सप्तविधकर्मवन्ध काश्च अष्टविधकर्मवन्धकाच) इस प्रकार से है। तीसरा भङ्ग (सप्तविधर्मवन्धकाश्च अष्टविधकर्मबन्धकाच) इस प्रकार से है। इनका ता. त्पर्य ऐसा है कि समस्त नारक आदि प्रथम भङ्ग की अपेक्षा सात प्रकार के कर्मों के बन्धक होते हैं। द्वितीयभङ्ग की अपेक्षा बहुत नारक आदि सात प्रकार के कर्मों के बन्धक होते हैं और कोई एक आठ એકેન્દ્રિય પદને છોડી દઈને, એ સિવાયના નારક આદિ ૧૯ પમાં ત્રણ ભંગ કહેવા જોઈએ. તથા જીવ પદને અને પૃથ્વીકાય આદિ પદમાં બહુ વચન વાળા એક જ અંગ કહે જોઈએ, કારણ કે જીની સંખ્યા ઘણું જ હેવાથી તેમના એકથી વધારે ભંગ બનતા નથી. તે ભંગ આ પ્રકાર છે (जीवाः खलु भदन्त ! हसन्तो वा, उसुकायमाना वा कतिकर्मप्रकृतीः बन्नति ? गौतम ! सप्तविधवन्धकाः, अष्टविधवन्धकाञ्च) मा रीते महुवयनवाणी मे જ ભંગ અહીં બને છે. પણ નારકાદિકેમાં ત્રણ ભંગ બને છે. તેમને पो1 at मा प्रमाणे छ. ( सर्वे एव सप्तविधकर्मवन्धकाः) मी. al मा प्रभारी छ- ( सप्तविधकर्मवन्धकाञ्च अष्टविधकर्मवन्धकाच) त्रीa. Hot अमर छ-" सप्तविधकर्मबन्धकाश्च अष्टविधकर्म बन्धकाश्च ४डवानुं तात्यय 40 કે સમસ્ત નારકાદિ પ્રથમ ભંગની અપેક્ષાએ સાત પ્રકારના કર્મોને બંધ બાંધે છે. બીજા ભંગની અપેક્ષાએ ઘણુ નારાદિ છ સાત પ્રકારના કર્મોને બાપ