________________
मैन्द्रिका टीका श० ५ उ० ४ सू०२ केवलीहासादिनिरूपणम्
Ret
हसेज वा उस्सुयाएज वा ? गोयमा ! णो इनडे समट्ठे । से केणट्टेणं भंते! जाव णो णं तहा केवली हसेज्ज वा, उस्सुयाएज्ज वा ? गोयमा ! जं णं जीवा चरित्त मोहणिज्जल्स कम्मस्स उदः एणं हसंति वा, उस्सुयायंति वा, से णं केवलिस्स नत्थि, से तेणट्टेणं जाव-नो णं तहा केवली हसेज्ज वा, उस्सुयाएज्ज वा । जीवे नं भंते ! हसमाणे वा, उस्सुयमाणे वा कइ कम्म पयडीओ बंधइ ? गोयमा ! सत्तविहबंधए बा, अट्ठविह बंधए वा रइए भंते! समाणे उस्सुयमाणे कति कम्मपगडीओ बंधइ ! गोयमा ? सत्तविह बंधए वा अडविहबंधए वीं एवं जाव - वेमाणिए । पोहत्तएहिं जीवेगिंदिय वज्जो तियभंगो । छउमत्थे णं भंते! मणुस्से निद्दा एज्ज वा, पयलाएज्ज वा ? हंता, निदाएज्ज वा, प्रयलाएज्ज वा, जहा - हसेज्ज वा तहा णवरं दरिसणावरणिजस्स कमस्स उदपणं निद्दायति वा, पयलायति वा, से णं केवलिस्स नत्थि, अन्नं तं चैव । जीवेणं भंते ! निद्दायमाणे वा, पयलायमाणे वा कइ कम्मप्पगडीओ बंधइ ? गोयमा ! सत्तविह बंधवा, अट्ठविह बंधए वा, एवं जाव- वेमाणिए, पोहत्तिएस जीवेगिंदियवज्जो तियभंगो ॥ सू० २ ॥
छाया—छद्स्थः खलु भदन्त ! मनुष्यो हसेद् वा, उत्सुकायेत वा ? हन्त, छद्मस्थ तथा केवली की हासादि वक्तव्यता
' छउमत्थेणं भंते । ' इत्यादि ।
सूत्रार्थ - (छउमत्थेणं भंते ! हसेज वा उस्तुयाएज्ज वो) हे भदन्त ! છદ્મસ્થ અને કેવલીના હાસ્યાદિનું નિરૂપણુ—
" उमत्थे णं भंते ! " इत्यादि ।
सूत्रार्थ - ( छत्रमत्थैणं भंते ! हसेज्ज वा उस्सुयाएज्ज वा ) हे लहन्त ! भ २६