________________
trafद्रका टी० श० ५ उ० ३ सू० २ नैरयिकाद्यायुकनिरूपणम्
१७७
"
पूर्ववत्यां योनिमाश्रित्य यस्यां योनौ उपपत्तुं भव्यः योग्यः स तद्आयुः तद्यो नियोग्यायुष्यं प्रकरोति उपार्जयति तदेवाह 'तं जहा नेरइयाउयं वा, तिरि - मणु-देवाउयंवा ' तद्यथा - नैरयिकायुष्कं वा, तिर्यगू - मनुष्य - देवायुष्क वा, नैरयिक- तिर्यगू- मनुष्य देव योनिगमनोचितायुष्कमयोजक कर्माणि प्राग्भवे एव उपार्जयति तत्र ' नेरइयाउयं पफरेमाणे सचवि० पकरे नैरयिकायुष्क नरकगमनोचितायुः प्रयोजकं कर्म प्रकुर्वन् समुपार्जयन् सप्तविधं सप्तमकारक सप्त नारकपृथिवीयोग्यं कर्म प्रकरोति = समुपार्जयति, तदाह - " तंजहा - रयणप्पभापुढे ' विनेरइयाउयं वा, जाव - अहे सत्तमा पुढवि नेरइयाउयं वा ' तद्यथा रत्नप्रभा पृथिवी नैरयिकायुष्क वा यावत् अधः सप्तमपृथिवीनैरयिकायुष्क वा रत्न. रयणप्पभापुढचीनेरइया उयं वा जाव अहे सन्तमापुढवि नेरइयाउयं वा ' प्रथम रत्नप्रभापृथिवी से लेकर सप्तमपृथिवीपर्यंत नैरयिक योनि के योग्य आयुकर्म के कारणभूत प्राणातिपात आदि अशुभ कर्मों को करता है । तात्पर्य कहने का यह है कि जो जीव महाआरंभ एवं महापरिग्रह वाले है तथा पंचेन्द्रिय बधादि करने वाले है रातदिन हिंसा झूठ चोरी आदि' सावध कार्यों में प्रवृत्ति बनाये रहता है, ऐसा जीव नरकायु को बांध कर नरक में जाता है । नरक रत्नप्रभापृथिवी आदि के भेद से सात हैं । सो इनमें से जिस नरक में जाने के योग्य परिणामों द्वारा वह वहां जाने की 'आयु का बंध करता है वहाँ पर वह मरण कर उत्पन्न हो जाता है । यदि प्रथम पृथिवी में जाने योग्य आयु का बंध इस जीव ने अपने साव योग से किया है तो वह वहाँ पर जायगा । इसी प्रकार से दूसरी'
नेरइयाच्यं वा जाव अहे सन्तमा पुढवि नेरइयाउयं वा) ते लव, पडेझी रत्नप्रभा पृथ्वी ( न्र२४ ) थी सई ने सातभी नर पर्यन्तनी गति (योनी) ने योग्य આયુકના કારણભૂત પ્રાણાતિપાત આદિ અશુભ કર્મોનું ઉપાર્જન કરે છે. કહેવાનું તાત્પ એ છે કે જે જીવ મહા આરભ અને મહા પરિગ્રહવાળા હાય છે, તથા જે છત્ર પૉંચેન્દ્રિયના વધ કરનારા, રાતદિન હિંસા કરનારા અસત્ય ખેલનારે ચારી કરનારા, અને સાવદ્ય કાર્યાંમાં પ્રવૃત્ત રહેનારા હાય છે, એવા જીવ નરકાયુને ખધ કરીને નરકમાં જાય છે-રત્નપ્રભા આદિ સાત નરક છે. જે નરકમાં જવાને ચેાગ્યે માયુના મધ જીવે માંધ્યા હાય છે. તે નરકમાં જીવ સરીને ઉત્પન્ન થાય છે, જો તે જીવે પહેલી નરકમાં જવાને ચેાગ્ય આયુને ખધ તેના સવદ્યયેાગથી કર્યું હશે તે તે જીવ પહેલી
भ० २३