________________
प्रमेयद्रिका टीका श० ५ उ०३ सू० २ नैरयिकाद्यायुष्क निरूपणम्
१७५
तथाच मनुष्यतिर्यय् भवनपत्यादिदेवो चितायुष्य प्रयोजक शुभा शुभात्मक कर्मों पार्जनादिकमपि तत्तज्जीवानां प्राग्भवानुसारमवसेयम् ।
पुनर्गोतमः पृच्छति - ' सेणूणं भते ! जे जं भविए जोणि उववज्जित्तए, से तमाउयं पकरेइ ? ' हे भदन्त ! तद् नूनं निश्चितं यो जीवः यां योनिम् आश्रित्य यस्यां योनौ इत्यर्थः, उपपत्तुं भव्यो योग्यः स जीवः तद्द्वयुः तद्योनियोग्यांयुष्य प्रयोजकं शुभाशुभात्मकं कर्म प्रकरोति-बध्नाति किम् ? ' तंजहा - नेरइयाउयंवा, जाव - देवाउयं वा ? ' तद्यथा नैरयिकायुष्कं वा, यावत्- देवायुष्क' वा ? यावत्करणात् - तिर्यगायुष्यं मनुष्यायुष्यं संग्राह्यम् । भगवानाह 'हंता, गोयमा ? जे जंभविए जोणि उववज्जित्तए, तमाउयं पकरेइ ' हे गौतम ! हन्त ? सत्यम्, यो जीव
"
तथाच मनुष्य, तिर्यश्च भवनपति आदि देवों में उत्पन्न कराने योग्य आयुष्य के कारणभूत शुभ अशुभ कर्मों का उपार्जन आदि भी उन २ जीवों के पूर्वभव के अनुसार होता है ऐसा जानना चाहिये । गौतम प्रभु से पुनः प्रश्न करते हैं कि-' से नूनं भंते ! जेजं भविए जोणि उववज्जि - तर, से तमाउयं पकरेइ ' हे भदन्त ! क्या यह बात निश्चित है कि जोजीव जिस योनि में उत्पन्न होने योग्य होता है वह जीव उस योनिके योग्य आयु के कारणभूत शुभाशुभ कर्म बंधता है ? ' तंजहा - नेरइया उयं वा जाव देवउयं वा ? ' जैसे नरक में उपजने वाला जीव नरकायु को यावत् देवों में उपजनेवाला देवायु को बांधता है। यहां यावत् पदसे तिर्यग आयु का और मनुष्य आयु का इन दो ग्रहण किया गया
જીવાના ૨૩ ઇન્ડક રૂપ આલાપક સમજવા. અને મનુષ્ય, તિર્યંચ અને ભવનપતિ આદિ દેવામાં જન્મ અપાવવાને ચેાગ્ય આયુષ્યમન્યના કારણુરૂપ શુભ, અશુભ કર્મોનું ઉપાર્જન આદિ પણ તે તે જીવાના પૂર્વભવ અનુસાર થાય છે એમ સમજવું.
प्रश्न - ( से नून भंते! जे ज भविए जोणि उववज्जिन्तए, से तमाउय पकरेइ ) हे लहन्त । शुं मे बात निश्चित छे ? भने योनिमां उत्पन्न થવાને ચાગ્ય હાય છે, તે જીવ તે ચેાનિને ચેાગ્ય આયુના કારણભૂત શુભાશુભ अमृता गंध १रे छे ? ( तं जहा - नेरइयाउयं जाव देवाउयं वा ? ) प्रेम નરકમાં ઉત્પન્ન થવા યાગ્ય જીવ નરકાયુના, તિર્યંચમાં ઉત્પન્ન થવા ચાગ્ય જીવ તિર્યંચ આયુને, મનુષ્યમાં ઉત્પન્ન થનાર જીવ મનુષ્ય આયુને અને દેવામાં ઉત્પન્ન થવા ચાગ્ય જીવ દેવાયુના બંધ કરે છે ?