________________
प्रमेयञ्चन्द्रिका टीका श० ५ ० २ सू० ३ लवणसमुद्रनिरूपणम् १५५ 'दगं करेइ ? गोयमा ! जंबुद्दीवेणं दीवे भरहेरवएमु वासेसु अरहेता चक्कवट्टी बलदेवा, वासुदेवा, चारणा, विज्जाहरा, समणा, समणीओ, सावया, सावियाओ मणुआ (एगधच्चा ) पगइभया, पगइविणीया, पगइ उवसंता, पगइ पयणु कोह माणा-माया-लोभा, मिउ-महव संपन्ना, अल्लीणा, भदगा, विणीया-तेसिणं पणिहए लवणे समुद्दे जंबुद्दीवं दीवं नो उच्चीलेंति, नो उप्पोलेंति नो चेवणं एगो दगं करेति ॥ इति
छाया-लवणः खलु भदन्त ! समुद्रः क संस्थितः प्रज्ञप्तः ? गौतम ! गोतीर्थ संस्थितः नौ संस्थानसंस्थितः शुक्तिसंपुटसंस्थितः अश्वस्कन्धसंस्थितः वलमि संस्थितः वृत्तः वलयाकारसंरथानसंस्थितः प्रज्ञप्तः । लवणः खलु भदन्त ! समुद्रः कियान् (कियत्परिमितः) चक्रवालविष्कम्मेण कियान् परिक्षेपेण ? कियान् उद्वेधेन ? कियान उत्सेधेन ? कियान् सर्वांग्रेण प्रज्ञप्तः । गौतम ! लवणः खलु समुद्रः द्वे योजनशतसहस्रे चक्रचालविष्कम्भेण पञ्चदशयोजनशतसहस्राणि एकाशीतिश्च सहस्राणि शतं चैकोनचत्वारिंशत् किञ्चिद्विशेपोनः परिक्षेपेण, एकं योजनसहस्रं समुद्वेधेन, षोडशयोजनसहस्राणि उत्सेधेन, सप्तदशयोजनसहस्त्राणि सर्वाग्रेण प्रज्ञप्तः । यदि खलु भदन्त ? लवणसमुद्रः द्वे योजनशतसहस्र चक्रवालविष्कम्भेण पञ्चदशयोजनशतसहस्राणि एकाशीतिश्च सहस्राणि शतं चैकोनचत्वारिंशत् किञ्चिद्विशेषोनः परिक्षेपेण एक योजनसहस्रमुद्वेधेन, षोडशयोजनसहस्राणि उत्सेधेन, सप्तदशयोजन सहस्राणि सर्वाग्रेण प्रज्ञप्तः, कस्मात् खलु भदन्त ! लवण चक्रवालविष्कंभ तो दो लाख योजन का है और इसका परिक्षेप पन्द्रह लाख इक्योसी हजार एकसौ उगनचालीस योजन से कुछ कम कहा गया है। एक हजार योजन का इसका उद्वेध है। सोलह हजार योजन का उत्सेध है। तथा सत्तरह हजार योजन का सर्वाग्र है। यही यात 'एगं जोयणसहस्सं उन्हेणं, सोलसजोयणसहस्साइं उस्सेहेणं, सत्तरसजोयणसहस्साई सव्वग्गेणं पण्णत्ते' इस सूत्र पाठ द्वारा प्रकट की गई है। 'कम्हा णं भते ! लवणसमुद्दे जंबुद्दीवं दीवं नो उन्चीलेइ, नो उप्पीलेइ, नो चेव णं एकादशं करेइ ' हे भदन्त ! लवणसमुद्र जंवूभाग यादीम (१५८११३८) योनथी सडा माछ। छ, (एगं जोयणसहस्स उन्वेहेण', सोलसजोयणसहस्साई उस्सेहेण, सत्तरसजोयणसहस्साई सव्वग्गेण पण्णत्ते ) तेन देष मे डन२ योजना छ, तेन से५ सा तर જનનો છે અને તેને સર્વાગ્ર સત્તર હજાર જનને છે.
प्रश्न-(कम्हाण भंते । लवणसमुद्दे जंबुद्दीव दीव नो उध्वीलेइ, नो उप्पीले, नो चेव एक्कोदग' करेइ 1) महन्त ! Aणुसभुरनामना समुद्र २ 'भू