________________
मैचन्द्रिका टीका श० ५
० २ ० २ ओदनादिद्रव्यशरीरनिरूपणम् १३३ पुनर्गोतमः पृच्छति - ' अहणं भंते । ' अथ खलु भदन्त ! ' अये तंबे, तउए, सीसए, उवले, कसहिआ ' अयः लोहः, ताम्रम्, त्रपुः - रङ्गः, सीसकम्, उपलःप्रस्तरः, कट्टः = काटपदवाच्यलोहमलविशेषः ' एएणं किं सरीरा एते खलु कि शरीराः किं नामधेयं शरीरं येषां ते किं शरीराः किमभिधेयशरीरा इत्यर्थः ' इ व्यत्तवंसिया ? ' इति वक्तव्यं स्यात् ? भगवान् आह-' गोयमा ! ' हे गौतम ! 'अये, तंवे, तउए, उबले, कसट्टिआ ' अयः, ताम्रम्, त्रपुः, सीसफम्, उपलः, कट्टः, ' एएणं ' एते खलु ' पुव्वभावपनवणं पडुच्च' पूर्वभावप्रज्ञापनां प्रतीत्य भूतपूर्वावस्थाम् अनुसृत्य, ' पुढवीजीवसरीरा' पृथिवी जीवशरीराः पृथिवीजीवानां शरीराणि येषां ते पृथिवी जीवशरीराः भवन्ति 'तओ पच्छा' ततः पश्चाम् 'सत्थाइआ ' शस्त्रातीताः शस्त्रेण स्वपरतदुभयशस्त्रेण पूर्वपर्यायमतिक्रान्ताः 'जाव-अगणिजीवसरीरा ' यावत् - अग्निजीवशरीरा: 'इ बत्तव्वं सिया' इति वक्तव्यं स्यात्, यावत्करणात् पूर्वोक्तशस्त्रपरिणामितादीनि संग्राह्याणि । गौतमः पुनः पृच्छति - अग्निपरिणामित हो जाते हैं तब वे ( अगणिकायसरीरा इ वत्तव्वं सिया ) अग्निकाय के शरीर हैं ऐसा कहा जा सकता है ।
अब गौतमस्वामी प्रभु से पुनः पूछते हैं कि - ( अह णं भंते 1 ) हे भदन्त ! ( अ, लंबे तउए, सीसए, उवले, कसट्टिया ) लोह, तांबा, पु रांग, सीसक शीशा, उपल-पत्थर, कह-लोहे वगैरह की जंगाल, (एए) ये सब ( किं सरीरा ) किन जीवों के शरीर माने गये हैं ? इसका उत्तर में प्रभु कहते हैं कि - ( गोमा ) गौतम ! ( अये, तंबे, तए, उबले, सहिया ) लोहा, ताम्बा, रांगा, शीषक-सीसा, उपल और किट्ट (एएण ) ये सब ( पुन्वभावपन्नवणं ) पूर्व भावप्रज्ञापना की पूर्वावस्था की अपेक्षा लेकर ( पुढवीजीवसरीरा ) पृथिवी जीव के शरीर हैं ( तओ पच्छा ) इसके बाद जब ये ( सत्थाईया) स्वशस्त्र, परशस्त्र और उभयशस्त्र द्वारा अपनी पूर्वपर्याय से रहित कर दिये जाते
અવસ્થામાં साववाभा भावे छे, त्यारे "अगणिकायसरीराइ वत्तव्वं सिया " તેમને અગ્નિકાયનાં શરીર કહી શકાય છે.
प्रश्न- << अह ण भंते!” हे लहन्त ! " अये, तंबे, तउए सीसए उवले, कट्टिया " सोढुं तांगु, साई, सीसु, पथ्थर, डिट्ट बोढा माहिना भट, "एए ण" से मध पार्थो " किं सरीरा " या भवानां शरीर भाषाय छे ? उत्तर- "गोयमा !” हे गौतम! 'अये, तांबे, तउए, सीसए उनले, कमडिया" बोटु', 'भु', 'साई, सीसु, पथ्थर भने अट, एए " मे सघना पहार्थो पुव्वभावपत्रवण " पूर्वावस्थानी अपेक्षाये " पुढवीजीवसरीरा " पृथ्वी जय જીવનાં શરીર છે. " तओ पच्छा "" ત્યાર બાદ જ્યારે તેમને સ્વશસ્ર, પરશસ્ત્ર અને ઉભયશસ્ત્ર દ્વારા
८८
7
66
""
सत्थाइया
તેમની પર્યાયથી રહિત કરવામાં આવે