________________
प्रमेयचन्द्रिका टीका श० ५ उ० २ सू० २ ओदनादिद्रव्यशरीरनिरूपणम् १२९ गोमयम् एते पूर्वभावपज्ञापनां प्रतीत्य एकेन्द्रिय जीवशरीरमयोगपरिणामिता अपि, यावत्-पञ्चन्द्रिय जीवशरीरप्रयोगपरिणामिता अपि, सतः पश्चात् शस्त्रातीताः, यावत्-अग्निजीवशरीराणि-इति वक्तव्यं स्यात् ।। सू०२॥ . ____टीका-वायुकायनिरूपणानन्तरं वनस्पतिकायादीन् शरीरतो निरूपयितुमाह 'अह भंते !' इत्यादि । अथानन्तरं हे भदन्त ! 'ओदणे' ओदनः · कुम्मासे कुल्माषः, कुलस्थः, 'सुरा' सुरा-मदिरा, 'एएणं' एतानि खलु द्रव्याणि 'कि सरीराइ' किं शरीराणि केषां जीवानां शरीराणि इति 'वत्तव्वं सिया ? ' वक्तव्यं स्यात् ? ओदनादीनि त्रिणी द्रव्याणि केषां जीवानां शरीराणि उच्यन्ते ? इति गौतमस्य प्रश्नाशयः।। गोमए, एएणं पुन्वभावपनवणं पडुच्च एगिदियजीवसरीरप्पयोग परिणामिया वि .जोव पंचिंदिय जीव सरीरप्पयोगपरिणामियो वि, तओ पच्छा सत्थाइया जाव अगणि जीव सरीराइ वत्तव्य सिया) हे गौतम! अंगार, राख, भुसा, गोबर ये सब पूर्वप्रज्ञापननय की अपेक्षा ले एकेन्द्रिय जीव के शरीर, यावत् यथासंभव पच्चेन्द्रिय जीव के भी शरीर कहे जो सकते हैं। तथा जब ये शस्त्र आदि द्वारा संघहित हो जाते हैं तब ये ही अग्निकाय जीव के शरीर कहे जा सकते हैं । _____टीकार्थ- वायुकाय की निरूपणा कर चुकने के बाद अब सूत्रकार वनस्पतिकाय आदिकों का शरीर की अपेक्षा से निरूपण करते हैं इसमें गोतम प्रभु से पूछते हैं कि (अह भंते ! ओदण, कुम्मोसे, सुरा) ओदन, कुल्माष-कुलत्थ, और सुरा मदिरा ( एएणं ) ये सब द्रव्य (किं सरीरा इ वत्तव्वं सिया) किन जीवों के शरीर कहे जाते हैं ? इसके एए पुवभावपन्नवण' पडुच्च एगिदिय जीव सरोरप्पयोगपरिणामिया वि जाव पचिंदियजीवसगैरप्पयोगपरिणामिया वि, तओ पच्छा सत्थाइया जाव अगणिजीव सरीरा इ वत्तव्य सिया) हे गौतम ! म ॥२, २राम, भूसु, मने છાણ પૂર્વભાવ પ્રજ્ઞાપન નયની અપેક્ષાએ એકેન્દ્રિય જીવનાં શરીર પણ કહેવાય છે અને પંચેન્દ્રિય પર્યન્તના જીવના શરીર પણ કહેવાય છે અને જ્યારે શસ્ત્રાદિ દ્વારા અથવા અનિદ્વારા તેમનું જુદી જુદી રીતે પરિણમન કરવામાં આવે છે, ત્યારે તેમને અગ્નિકાય જીવના શરીર કહી શકાય છે
ટીકાઈ- વાયુકાયની નિરૂપણ કર્યા પછી, હવે સૂત્રકાર વનસ્પતિકાય આદિકનું શરીરની અપેક્ષાએ નિરૂપણ કરે છે. તે માટે સૂવારે નીચેના પ્રશ્નોત્તરે આપ્યા છે
गौतम स्वामीना प्रश्न- “ अह भते । ओदणे, कुम्मासे, सुरा" माहन (भात), मुदाय, भने सुश ( महिश ) " एए ण " से सघन द्रव्या " (कि सरीरा इ वत्तव्य सिया?) यांना शरी२ ४वाय छ? भ १७