________________
११२६
भंगवतीसूत्र योजनसहस्राणि लोकान्तिकविनानेभ्यः अबाधया अन्तरेण व्यवधानेन लोकान्तः प्रज्ञप्तः कथितः । अन्ते गौतमो भगवद्वाक्यं ममाणिकतया स्वीकरोति-'सेवं भंते ! सेवं भंते ति' हे भदन्त ! तदेवं भवदुक्तं सत्यमेव, हे भदन्त ! तदेवं भवदुक्तं सत्यमेवेति ॥ मू० ३ ॥ इति श्री विश्वविख्यात - जगदवल्लभ - प्रसिद्धवाचक-पश्चदशभाषाकलि. तललितकलापालापक-प्रविशुद्धगद्यपधनैकग्रन्थनिर्मापक-वादिमानमर्दक' श्रीशाहू छत्रपतिकोल्हापुरराजप्रदत्त । जैनशास्त्राचार्य ' पदभूषित
कोल्हापुररानगुरु-बालब्रह्मचारि-जैनाचार्य-जैनधर्मदिवाकर-पूज्यश्री : घासीलालप्रतिविरचितायां श्रीभगवतीसूत्रस्य प्रमेयचन्द्रिकाख्यायां
व्याख्यायां पष्ठ शतकस्य पञ्चमोद्देशकः समाप्तः ॥६-५॥ योजन दूर है। अब अन्त में गौतम प्रभु के वचनों को प्रामाणिक रूप से स्वीकार करते हुए कहते हैं कि (सेवं भंते ! सेवं भंते ! त्ति) हे भदन्त ! आपके द्वारा कहा हुआ यह सब ऐसा ही है-सत्य ही है-हे भदन्त ! सत्य ही है ॥ सूत्र ३॥ श्री जैनाचार्य जैनधर्म दिवाकर श्री घासीलालजी महाराजकृत " भगव. तीसूत्र की प्रमेयचन्द्रिका व्याख्याके छटे शतकका पांचवा
उद्देशक समाप्त ॥ ६-५ ॥
સૂત્રને અત્તે ગૌતમસ્વામી મહાવીર પ્રભુનાં વચનને પ્રમાણભૂત ગણીને કહે छ-" सेवं भते ! सेवं भंते ! त्ति " " सहनत ! साथै मा विषयतुंरे પ્રતિપાદન કર્યું તે સત્ય જ છે. હે ભદન્ત ! આપની વાત સર્વથા સત્ય છે” આમ કહીને મહાવીર પ્રભુને વંદણું નમસ્કાર કરીને તેઓ તેમને સ્થાને मेसी गया. ॥ सू० 3॥ જૈનાચાર્ય શ્રી ઘાસીલાલજી મહારાજ કૃત ભગવતી સૂત્રની પ્રમેયચદ્રિકા વ્યાખ્યાના પાંચમ શતકને ત્રીજે ઉદ્દેશક સમાસ –પા