________________
'मैचन्द्रिका टीका श० ६ उ०५ ०३ लीकान्तिक देवविमानादिनिरू० ११०९ देवाः परिवसन्ति ? गौतम । रिष्टे विमाने । सारस्वतादित्यानां भदन्त ! देवानां कति देवाः, कति देवशतानि परिवारः प्रज्ञप्तः ? गौतम ! सप्त देवाः, सप्त देवशतानि परिवारः प्रज्ञप्तः, वह्नि - वरुणानां देवानां चतुर्द्दश देवाः, चतुर्द्दश देवसहस्राणि परि वारः प्रज्ञप्तः । गर्दतोय- तुपितानां देवानां सप्त देवाः सप्त देवसहस्राणि परिवारः मज्ञप्तः । अवशेपाणां नव देवशतानि परिवारः प्रज्ञप्तः ।
विमाणे ) रिष्ट विमान में रिष्ट देव रहते हैं । (सारस्सय माइच्चा णं भंते ! देवाणं कइ देवा, कइ देवसया परिवारे पण्णत्ते ) हे भदन्त ! सारस्वत देव और आदित्य देव इन दो देवों के कितने देव हैं ? और कितने सौ देवों का इनका परिवार है ? ( गोयमा ) हे गौतम! ( सत्त देवा, सत्त देवसया परिवारे पण्णत्ते ) सारस्वत और आदित्य इन दो देवों के सात देव हैं और इनका परिवार सात सौ देवों का है । ( वहि वरुणाणं देवाणं चउद्दसदेवा, चउद्दस देवसहस्सा परिवारे पण्णत्ते) वह्नि और 'वरुण इन देवों के चौदह देव हैं, और इनका परिवार चौदह हजार देवों का है । (गद्दतोय- सियाणं देवाणं सत्तदेवा, सन्तदेव - सहस्सा परिवारे पण्णत्ते - अवसे साणं नव देवा नव देवसया परिवारे पण्णत्ते)
तो और तुषित इनके सात देव हैं और परिवार इनका सात हजार देवों का है। बाकी के देवों के नौ ९ देव हैं और इनके परिवार में नौ ९ सौ देव हैं। इन देवों की परिवार संख्या ही इस गाथा द्वारा सूचित
( गोयमा 1 ) हे गौतम! ( रिट्ठम्मि विमाणे ) रिष्ट विभानमा रिष्टदेव वसे छे.
( सारस्यमा इच्चाणं भंते! देवाण कह देवों, कह देवसया परिवारे पण्णत्ते १ ) डे लहन्त ! सारस्वत द्वेत्र भने माहित्य हेव, मे भन्ने हेवाना આધિપત્યમાં કેટલા દેવા છે ? અને કેટલા સેા દેવાના તેમના પરિવાર કહ્યો છે ?
( गोयमा ! ) हे गौतम! ( सत्तदेवा, सत्तदेवसया परिवारे) सारस्वत અને આદિત્ય એ બન્ને દેવાના સાત દેવ છે, અને તેમના પરિવાર ૭૦૦ हैवाना छे. ( वहि वरुणाणं देवाण चउदसदेवा, चउदसदेव सहस्सा परिवारे षण्णत्ते ) वह्निमने वरुणु मे मन्ने हेवाना १४ देव छे, भने १४००० देवानी तेमना परिवार छे. ( गद्दतो य-तुसियाण देवाण' सत्तदेवा, खन्तदेववहस्सा परिवारे पण्णत्ते - अवसेसा ण' नत्र देवा नव देवसया परिवारे पण्णत्ते ) તાય અને તુષિતના સાત દેવ છે, અને તેમના પરિવાર ૭૦૦ દેવાના કહ્યો છે. બાકીના દેવાના નવ દેવ છે, અને તેમના પિરવાર ૯૦૦ દેવાના છે. તે દેવાના..પરિવારની સખ્યા જ આ શાથામાં મનાવવામાં આવી છે.
•
-~
,