________________
भगवती णं तदा खलु ' अभितरपुक्खरहे' अभ्यन्तरपुष्कराधे. 'मंदराणं ', मन्दराणां पर्वतानाम् 'पुरत्थिम-पञ्चत्थिमेणं' पौरस्त्यपाश्चात्ये खलु ' नेवत्थि: नैवास्ति; : 'ओसप्पिणी', अवसर्पिणी ' नेवत्थि ' नैवास्ति 'उस्सप्पिणी' उत्सर्पिणी किं । श्रमणायुष्मन् ! भगवन् ! भगवानाह-'हंता गोयमा ! जाव समणाउसो' हन्त हे : गौतम ! यावत् ,श्रमणायुप्मन् ! यथा त्वया पृष्टं तथैव सर्व, तथाहि-यदा अभ्यन्तरपुष्कराधस्य दक्षिणा? प्रथमा अवसर्पिणी भवति तदा उत्तरार्धेऽपि प्रथमा अवस पिणी भवति यदा उत्तरार्धेऽपि अवसर्पिणी भवति तदा खलु अभ्यन्तरपुष्कराधै , दक्षिणाध में अवसर्पिणी काल होता है-तघ उत्तरार्ध में भी अवसर्पिणी, काल होता है क्या? और जब उत्तरार्ध मे अवसर्पिणी काल होता हैं। (तयाणं) तब ( अभितरपुक्खरद्धेणं ) आभ्यन्तरपुष्कराध में (मंदराणं) मन्दर- पर्वतों के (पुरथिम-पच्चत्थिमेणं नेवत्थि, ओसप्पिणी, नेवत्थि' उस्सप्पिणी) पूर्व पश्चिम भाग में अवसर्पिणी काल नहीं होता, और उत्सर्पिणीकाल भी नहीं होता हैं - क्या ? इसके उत्तर में प्रभु ने उन्हें । इस पाठ द्वारा यही समझाया है कि (हंता गोयमा ! जाव समणाउसो!) .' हे गौतम ! जैसा तुम कह रहे ' हो वह ऐसा ही है अर्थात् जब आभ्य-. न्तरपुष्कराध के दक्षिणार्ध में प्रथम अवसर्पिणी होती है तब उत्तरार्ध में भी अवसर्पिणी होती है ) जय उत्तरार्ध में भी अवसर्पिणी होती है। तब आभ्यन्तर पुष्कराध में' मन्दरपर्वतों के पौरस्त्य पाश्चात्य अर्थात् હે ભદન્ત! જ્યારે આભ્યન્તર પુષ્કરાઈના દક્ષિણાર્ધમાં અવસર્પિણી કાળને પ્રમથ ભાગ ચાલતું હોય છે, ત્યારે શું ઉત્તરાર્ધમાં પણ અવપિણને પ્રથમ ભાગ ચાલતું હોય છે ? અને જ્યારે ઉત્તરાર્ધમાં અવસર્પિણી કાળ ચાલતો હોય છે. (तयाण') त्यारे (अभितरपुक्खरद्धण) माझ्यन्त२ ०४२राधना (मंदराण)
२ ताना (पुरस्थिम-पच्चत्थिमेण नेवत्थि ओसपिणी । नेथिस्सप्पिणी) પૂર્વ અને પશ્ચિમ દિક્ષામાં શું અવસર્પિણી કાળ પણ હોતો નથી, અને - અને ઉત્સર્પિણુકાળ પણ હોતું નથી?
से प्रश्न उत्तर महावीर,प्रभु नये प्रमाणे माथे छे-(हता, गोयमा! जाव ' समणाम्रो) डे गौतम र मन छ-न्यारे मास्यन्त२ ०४राधना क्षिा भा . પ્રથમ અવસર્પિણ. કાળ હોય છે. ત્યારે ઉત્તરાર્ધમાં પ્રથમ અવસર્પિણ ) હેય છે. જ્યારે ઉત્તરાર્ધમાં પણ પ્રથમ અવસર્પિણ હોય છે, ત્યારે અભ્યન્તર પુષ્કરાઈના મંદર પર્વતના પૂર્વ અને પશ્ચિમ દિગભાગમાં અવસર્પિણકાળ