________________
.१९०६
. . . .. भगवतीसरे लोगंतियविमाणा णं भंते ! किंपइट्रिया 'पण्णता ? गोयमा ! वाउपइटिया पण्णत्ता, एवं णेयव्वं विमाणाण पइहाणे । बाहुल्लुच्चत्तमेव संठाणं, बंभलोयवत्तव्वा यव्वा, जहाजीवाभिगमे देवुद्देसए, जाव हंता, गोयमा ! असई अदुवा अणंतक्खुत्तो, णो चेव णं देवत्ताए लोगतिय विमाणेसु । लोग: तिय विमाणेसुणंभंते ! केवइयं कालं ठिई पण्णत्ता ? गोयमा। अट्ट सागरोवमाइं ठिई पण्णत्ता । लोगतिय विमाणेहितो णं भंते ? केवइयं अबाहाए लोगते पण्णत्ते ? गोंयमा। असंखेज्जाइं जोयणसहस्लाइं अबाहाए लोगंते पण्णत्ते । सेवं भंते । सेवं भंते । त्ति ॥ सू० ३ ॥
छठ्ठसए पंचमो उद्देसो समत्तो ॥६॥ ' छाया-एतासाम् अष्टानां कृष्णराजीनाम् अष्टम अवकाशान्तरेषु अष्टलोकान्तिकविमानानि प्रज्ञप्तानि, तद्यथा-अर्चिः १, अर्चिालिः २, वैरोचनः ३, प्रभ
लोकान्तिकदेववक्तव्यता 'एएसि णं अट्ठण्हं ' इत्यादि । . सूत्रार्थ-(एएसि णं अट्ठण्हं कण्हराईणं अस्तु उवासंतरेसु ) इन आठ कृष्णराजियों के आठ अवकाशान्तरों में (अट्ठलोगंति य विमाणी पण्णत्ता) आठ लोकान्तिक विमान कहे गये हैं। (तंजहा) वे इस प्रकार से हैं-(अच्ची, अचिमाली, वहरोयणे, पभंकरे, चंदामे, सूराभे, सुक्काभे, सुपइहाभे, मज्झे रिट्ठाभे ) अचि १, अर्चिाली २, वैरोचन ३, प्रभंकर
astras हेवानी तव्यता(एए सि ण, अटण्हं ) त्याह
सूत्रार्थ-(एए सि ण अटण्हं कण्हराईण अदृसु उवासंतरेसु ) 6-." शत मा रानियानी 218 मशान्तराभा (अट्ठ लोगंतियविमाणा पण्णता) मा सन्ति : विमान Bai छे. (त जहा) तमना नाम मा प्रभार छ-( अच्ची, अच्चिमाली, वइरोयणे, पभंकरे, चंदाभे, सूराभे, सुक्काभे, सुपट्टामे, मज्झे रिटामे) (१) माथि, (२) मर्थिभाली, (3) वैशयन, (४)