________________
trafer टीका श० ६ उ. ५ २ कृष्णराजस्वरूपनिरूपणम्
१०८३
खलु भदन्त । कियत्यः आयामेन ? कियत्यो विष्कम्भेण ? कियत्यः परिक्षेपेण ? मज्ञप्ताः ? गौतम ! असंख्येयानि योजनसहस्राणि आयामेन, संख्येयानि योजनसहस्राणि विष्कम्भेण, असंख्येयानि योजनसहस्राणि परिक्षेपेण प्रज्ञप्ताः । कृष्णराजयः खलु भदन्त ! कियन्महालयाः प्रज्ञप्ताः ? गौतम ! अयं खलु जम्बूद्वीपो द्वीपः, यावत् - अर्धमासं व्यतिव्रजेत् अस्त्येककां कृष्णराजिं व्यतिव्रजेत् अस्त्येककां कृष्ण
की कृष्णराजियां छह खूंटवाली हैं। दक्षिण और उत्तर की बाहिर की कृष्णराजियां तिखूंटी हैं । और सब अभ्यन्तर की कृष्णराजियां चौरस हैं ( कव्हराइओ णं भंते! केवढ्यं आयामेणं, केवढ्यं विक्खंभेणं केवइयं परिक्खेवेणं पण्णत्ता) हे भदन्त । इन कृष्णराजियोंका आयाम कितना है ? विस्तार कितना है ? और इनका परिक्षेप कितना है ? (गोयमा ) हे गौतम ! (असंखेज् जाई जोयणसहस्साई आयामेणं संखेज्जाई जोयणसहस्साई विक्खंभेणं असंखेज्जाई जोयणसहस्साइं परिक्खेवेणं पण्णत्ताओ) इन कृष्णराजियों का आयाम ( लंबापन ) असंख्यात हजार योजन का है । विष्कंभ (चौड़ाई) संख्यात हजार योजन का है । तथा परिक्षेप इनका असंख्यात हजार योजन का है । ( कण्हराईओ णं भंते ! के महालियाओ पण्णत्ताओ) हे भदन्त ! ये कृष्णराजियां कितनी मोटी कही गई हैं ? (गोधमा ) हे गौतम! ( अयं णं जंबुद्दीवे दोवे जाव अद्धमासं मेवातने " 'पुव्वाऽवरा" इत्याहि गाथा द्वारा अट उरी छे, गाथानो ભાવાર્થ નીચે પ્રમાણે છે
પૂર્વ અને પશ્ચિમની કૃષ્ણરાજિએ છ ખૂણીમ વાળી છે, દક્ષિણ અને ઉત્તરની મહારની કૃષ્ણરાજિઓ ત્રિકાણીઆ છે, અને અંદરની બધી ક્રુષ્ણુરાજીએ थारस छे. ( कण्हराईओ ण' मते । केवइयं आयामेण केवहय विक्ख भेणं', केवइय' परिक्खेवेण पण्णत्ता ? ) हे लहन्त । ते ष्णुरामा सजाई डेंटली છે ? પહેાળાઈ કેટલી છે? અને તેમના પરિક્ષેપ (પરિધિ ) કેટલેટ છે ?
,
( गोयमा ! ) हे गोतम ! ( असंखेज्जाह जोयणसहस्सा आयामेण', संखेज्जाइ जोयणसहस्साइ विक्खभेण, असंखेज्जाई जोयणसहस्साइं परिक्खेवेण पण्णत्ताओ) ते सॄष्णुशलमोनी समाई असभ्यात डेलर थोक्न प्रभाणु छे, તેમની પહેાળાઇ સખ્યાત હજાર ચૈાજન પ્રમાણુ છે અને તેમના પરિક્ષેપ અસખ્યાત હજાર પ્રમાણ છે.
( कण्हराईओ ण भते ! के महालियाओ पण्णत्ताओ ? ) हे लहन्त ! ते पुष्यरात्रियो डेवडी भोटी उड्डी छे ? (गोयमा ! ) डे गौतम । ( अयं