________________
भगवतीसर्व . भगवानाइ-'हंता गोयमा ! ' हन्त त्वदुक्तं सत्यम् ' जाव-भवइ ' यावत्• भवति, यावत्करणात् " यदा खलु गौतम ! धातकिखण्डे द्वीपे मन्दराणां पर्वतानां • पौरस्त्ये खलु दिवसः" इति संग्राह्यम् , ' एवं ' एवम् उक्तरीत्या 'एएण' एतेन
- उपर्युक्तेन ''अभिलावेणं ' अभिलापेन ' नेयव्वं । ज्ञातव्यम् ' जाव०' यावत्क__रणात् 'रात्रिभवति इत्यन्तं संग्राह्यम् । ततो गौतमस्तत्रावसर्पिण्यादिविषये ९ पृच्छति-'जयाणं भंते' इत्यादि । हे भदन्त ! यदा खलु 'दाहिणडे" दक्षिणार्धे
पढमा प्रथमा ' ओसप्पिणी' अवसर्पिणी भवति तयाणं तदाखल 'उत्तरड़े' उत्तरार्धेऽपि प्रथमा अवसर्पिणी भवति ? ' जयाणं ' यदाखल 'उत्तरहे' उत्तरार्धं प्रथमा अवसर्पिणी भवति ' तयाणं ' तदा खलु 'धायइसंढे दीवे' कहते हैं कि (हंता गोयमा) हां गौतम ! ऐसा ही होता है (जाव भवइ) यावत् रात्रि होती है । यहां यावत्पद से (यदा खलु गौतम । धातकि खंडे द्वीपे मंदाणां पर्वतानां पौरस्त्ये खलु दिवसः) यह पाठ संगृ. हीत हुआ है। (एवं एएणं अभिलावेणं नेयव्यं) इस तरह इस पूर्वोक्त अभिलाप से जानना चाहिये । यहां (यावत्पद से (रात्रिर्भवती) • यहां तक का पोठ गृहीत हुआ है। अब गौतम वहां पर अवसर्पिणी
आदि काल के विषय में प्रभु से पूछते हैं-(जया णं भंते) हे भदन्त । जब (दाहिणड्डे) दक्षिणार्ध में (पढमा ओसप्पिणी) प्रथम भाग अव'सर्पिणी का होता है, (तया णं ) तव (उत्तरडे) उत्तरार्ध में भी प्रथम
भाग अवसर्पिणी का होता है। (जया णं) और जब (उत्तरड्रे) उत्तरार्ध में अवसर्पिणी का प्रथमभाग होता है (तया णं ) तव (धायइसडे
उत्तर-“हता, गोयमा!" , गौतम! "जाव भवई" न्यारे धात. - કીખંડના મંદર પર્વતની પૂર્વ અને પશ્ચિમ દિવસ હોય છે ત્યારે તેના - ઉત્તર અને દક્ષિણ દિoભાગમાં રાત્રિ હોય છે.
" एवं एए ण' अभिलावेण नेय " मा शत पातीम' द्वीप विपर्नु સમસ્ત કથન પૂર્વોક્ત આલાપ દ્વારા સમજી લેવું.
હવે ધાતકીખ દ્વીપમાં અવસર્પિણું ઉત્સર્પિણી કાળ હોય છે કે નહીં,
तवा माटे गौतम स्वामी नायनी प्रश्न पूछे छ-"जयाण भंते !" 'महन्त ! न्यारे " दाहिणड्ढे • पातीमा क्षिामा “पढमा ओसप्पि''णी" अपसपि जन प्रथम मास यारत डाय छ, “ तयाणं " त्यारे
(उत्तरड्ढे वि, ) शु उत्तराभा ५९ मतसपिए अपनी प्रथम भागया। 'साय छ १ मन (जयाण) न्यारे “ उत्तरड्ढे त्या त्रामा साना प्रथम मा) खाय छ, “ तयाण " त्यारे “धायइसंडे 'दीवे" धातही