________________
२०६४
भगवती सूत्रे
योजनम् तमस्कायं व्यतिव्रजेत् व्यतिक्रामेत्, ' अत्थे गइयं नो तमुकायं वीईवइज्जा ' अस्त्येककं संभवति यद् द्वितीयम् असंख्यातयोजनमानं तु तमस्कायं नो नैव ताहयापि गया व्यतित्रजेत् व्यतिक्रमितुमर्हेत् । एवं प्रकारेण तमस्कायस्य विशालता सुपसंहरन्नाह - ' एमहालए णं गोयमा ! तमुक्काए पण्णत्ते' हे गौतम! इयन्महालयः एतावान् विशालः तमस्कायः प्रज्ञप्तः । गौतमः पृच्छति = 'अस्थि णं भंते । तमुकार गेहा इवा, हावाइ वा ?" हे भदन्त 1 अस्ति संभवति खलु तमस्काये गेहानि गृहाणि वा सन्ति, गेहापणाः गृहहड्डा वा सन्ति किम् ? भगवानाह - ' णो इट्ठे समङ्के' हे गौतम ! नायमर्थः समर्थः, तमस्काये गृहा वा, गृहापणा वा न भवन्तीति
जो (अन्थेगइयं नो तमुक्कायं वीईवइज्जा ) असंख्यात योजन प्रमाण वाला तमस्काय है उस तक तो यह देव इतनी अधिक उत्कृष्टता एवं त्वरा आदि विशेषणों वाली गति से भी नहीं पहुँच सकता है । इसकथन से प्रभु ने तमस्काय की विशालता का वर्णन किया है इसी वान को उन्होंने (ए महालए णं गोयमा ! तमुक्काए पण्णत्ते) इम सूत्र पाठ द्वारा गौतम को उपसंहाररूप में समझाया है ।
अब गौतम स्वामी प्रभु से ऐसा पूछते हैं कि जब तुमस्काय इतना अधिक विशाल है तो ( अस्थि णं भंते । तमुक्काए हाइवा, गेहावगाइ वा ) हे भदन्त ! उसमें क्या घर हैं या गृहापण - गृह हार है ? इसके उत्तर में प्रभु उनसे कहते हैं (णो इण्डे समडे) हे गौतम! उस विशाल तम तनस्काय में न घर हैं और न गृहापण हैं। गौतम पुनः प्रभु से प्रश्न
चार हरी शडे छे परन्तु " अत्थेगइयं नो तमुक्काय वीईवइज्जा" असंख्यात ચેાજનના વિસ્તારવાળા જે તમસ્કાય છે, ત્યાં સુધી તે તે દેવ આટલી ખધી અધિક, ઉત્કૃષ્ટતા, રા આદિ વિશેષણાવાળી ગતિથી પશુ પહેાંચી શકતા નથી. આ કથન દ્વારા મહાવીર પ્રભુએ તમસ્કાયની વિશાળતાનું પ્રતિપાદન यु" छे मे वातने तेभो " एमहालये णं गोयमा ! तमुक्काए पण्णत्ते " આ સૂત્રપાઠ દ્વારા ગૌતમ સ્વામીને ઉપસંહાર રૂપે સમજાવી છે.
હવે ગૌતમ સ્વામી એ જાણવા માગે છે કે આટલા વિશાળ તમસ્કાયમાં घर, हाट माहिछे नहीं. ( अस्थिणं भंते ! तमुक्काए गेहाइ वा गेावणाइ वा ? ) હું ભઇન્ત ! જો તમસ્કાય . આટલા બધા વિશાળ છે, તે તેમાં શું ઘર, છે ?
गृहापशु (डॉट) छे ?
उत्तर—“ णो इणट्टे समट्ठे " हे गौतम ! ते विशाण तभस्वायभां धरौ પણ નથી અને હાટ પણ નથી.