________________
भगवती सूत्रे
१०४०
असई अदुवा अनंत-क्खुत्तो, णो चेव णं बादरपुढविकाइयताए, बादरअगणिकाइयत्ताए वा ॥ सू० १ ॥
छाया - किम् अयम् भदन्त ! तमस्काय इतिप्रोच्यते ? किं पृथिवी तमस्काय इति प्रोच्यते, आपः तमस्काय इति प्रोच्यते ? गौतम ! नो पृथिवीतमस्काय इति प्रोच्यते, आपः तमस्काय इति प्रोच्यते । तत् केनार्थन० ? गौतम ! पृथिवीकायोऽस्त्येककः शुभोदेशं प्रकाशयति, अस्त्येकको देशं नो प्रकाशयति, तत् तेनार्थेन 1
तमस्काय व्यक्तव्यता
' किमयं भंते । " तमुक्काए " त्ति पबुच्चइ ' इत्यादि ।
सूत्रार्थ - (किमयं भंते ! तमुक्काए ति पच्चइ, किं पुढवि तमुक्काए ति पच्चइ, आउ तमुक्काए ति पवुच्चइ ) हे भदन्त ! यह जो तमस्काय है वह क्या पदार्थ है- अर्थात् किस पदार्थरूप वह तमस्काय कहा गया है ? क्या वह तमस्काय पृथ्वीरूप कहा गया है या वह तमस्काय अप्-जलरूप कहा गया है ? ( गोयमा ) हे गौतम! ( जो पुढवि मुक्का ति पव्वुच्चइ, आऊ तमुक्काए त्ति पबुच्चइ ) वह तमस्काय पृथिवीरूप नहीं कहा गया है किन्तु वह तमस्काय अपू - जलरूप कहा गया है । (सेकेट्टे ० ) हे भदन्त ! आप ऐसा किस कारण से कहते हैं कि तमस्काय पृथिवीरूप नहीं कहा गया है किन्तु अपू - जलरूप कहा गया है ? (गोमा ) हे गौतम ! ( पुढविकारणं अत्थेगइए सुभे देसं पगासह अत्येगइए दे णो पगासेइ, से तेण्डेणं० ) कितनीक पृथिवी
તમસ્કાય વક્તવ્યતા—
" कि अयं भते ! "
तमुक्कार " त्ति पवुच्चइ,
छत्याहि
सूत्रार्थ - (किमयं भते !" तमुक्कार " त्ति पवुच्चइ, किं पुढवी तमुक्काए त्ति पवुच्चइ, आउ तमुक्काए त्ति पवुच्चइ १) हे अहन्त ! खाने तमस्य छे તે કચેા પદાથ છે—એટલે કે તમસ્કાય કયા પદાર્થરૂપ છે ? શું તમસ્કાયને પૃથ્વીરૂપ કહેલ છે ? અથવા તે તેને જળરૂપ કહેલ છે ?
( गोयमा ! ) हे गौतम! ( णो पुढवि तमुक्काए त्ति पव्वुचइ, आउ तमुक्काए त्तिपच्च) तमसायने पृथ्वी३५ उद्धुं नथी, पशु तेने ४३५४धुं छे. ( से केणट्टेणं० १ ) डे लहन्त ! आप शा र मेवु हो छो} તમસ્કાયને પૃથ્વીરૂપ કહ્યું નથી પણ જળરૂપ કહ્યુ છે ?
( गोयमा ! ) डे गौतम ! ( पुढधिकाएणं अत्थेगइए सुभेदेसं पगासेइ, अत्येगइए देसं णो पगासेइ, से तेणट्टेणं० ) डेंटली: पृथ्वीय खेवी शुभ
77