________________
४८
भगवतीस्त्रे हे भदन्त ! यदा खलु 'लवण समुद्दे' लव णसमुद्रे 'दाहिणड़े दक्षिणार्धे पढमा' प्रथमा ओसप्पिणी' अवसर्पिणी 'पडिवज्जइ' प्रतिपद्यते ' भवति तयाणे' तदा खलु 'उत्तरले वि ' उत्तरार्धेऽपि ' पढमा' प्रथमा 'ओसप्पिणी' अवसर्पिणी 'पडिवज्जा' प्रतिपद्यते भवति 'जया णं । यदा खलु 'उत्तरड्रे' उत्तरार्धे 'पढमा' प्रथमा ' ओसप्पिणी ' अवसर्पिणी पडिचज्जइ' प्रतिपद्यते 'तयाणे' तदा खलु 'लवणे समुद्दे' लवणे समुद्रे 'पुरथिमपच्चस्थिमे णं' पौरस्त्य--पश्चिमे खलु 'नेवत्थि' नैवास्ति 'ओसप्पिणी ' अवसर्पिणी 'नेवत्थि' नैवास्ति 'उरसप्पिणी' उत्सर्पिणी, अपि तु अवस्थितः अपरिवर्तनशीलः खलु कालस्तिष्ठति किम् ? 'समणा उसो' श्रमणायुप्मन ! हे दीर्घजीविन् ! भगवन् ! भगवानाह-'हता गोयमा! जाव समणाउसो' हे गौतम ! हन्त ! स्वदुक्तं सत्यं यावत् श्रमणायुप्मन् ! इत्यन्तम् , तथा च यावत्करणात् पूर्वपक्षोक्तं सर्व संग्राह्यम् । (लवणसमुद्दे ) लवण समुद्र में (दाहिणड़े) दक्षिणदिग्भागमें ( पढमा
ओसप्पिणी ) अवसर्पिणी काल का प्रथम भाग (पडिवजइ ) होता है (तया णं ) उस समय ( उत्तरड्डे वि) उत्तरार्ध में भी (पढमा ओसपिणी पडिवज्जइ ) अवसर्पिणी का प्रथम भाग होता है। अतः (जया णं ) जय ( उत्तरडे) उत्तरार्ध में ( पढमा ओसप्पिणी पडिवज्जइ) अवसर्पिणी का प्रथमभाग होता है (तया ) तव ( लवणसमुद्दे ) लवणसमुद्र में (पुरथिमपच्चत्थिमेणं नेवत्थि ओसप्पिण, नेवत्थि उस्सप्पिणी पूर्व पश्चिमदिग्भागमें अवसर्पिणी और उत्सर्पिणीकाल नहीं होता है क्या ? इसका उत्तर देते हुए प्रभु गौतमसे कहते हैं कि (हंतागोयमा जाव नत्थि उस्सप्पिणी) हां, गौतम ! जो तुम कह रहे हो वह सत्य है । यहां यावत् पदसे पूर्वपक्ष में जो कहा गया है वह सब ग्रहण किया गया है । अर्थात् वहां अवसर्पिणी काल उत्सर्पिणी काल नहीं होता है। (तयाणं) त्यारे (उत्तरढे वि) उत्तराभा ५ ( पढमा ओसप्पिणी पडिवजह) शु मक्सपिएमा प्रथम मा डाय छ १ मा शत (जयाण) न्यारे ( उत्तरढे) उत्तराभा ( पढमा ओसप्पिणी पडिवज्जइ ) मक्सपिणीना प्रथम माय डाय छ,( तयाणं ) त्यारे (लवणसमुद्दे ) समुद्रना (पुरस्थिम पच्चत्थिमेणं नेवत्थि ओस्सप्पिणी, नेवत्थि उस्सप्पिणी) पूर्व मने पश्चिममागमा શું અવસર્પિણી અને ઉત્સર્પિણી કાળ હોતા નથી તેને જવાબ આપતા મહાवीर प्रभु के छठे-(हता, गोयमा जाव नस्थि उस्सप्पिणी) । गौतम! मे જ બને છે. અહીં “યાવત’ પરથી પ્રશ્ન સૂત્રનું સમસ્ત કથન લેવામાં આવ્યું છે. એટલે કે લવણસમુદ્રના પૂર્વ પશ્ચિમ ભાગમાં ઉત્સર્પિણી અવસર્પિણુકાળ હોતા નથી, ત્યાં સુધીનું કથન ગ્રહણ કરવું.