________________
अमेयचन्द्रिका टीका श० उ० ४ सू०१ जीवस्य सप्रदेशाप्रदेशनिरूपणम् १००५ स्त्रीवेदक-पुरुपवेदक-नपुंसकवेदकेषु जीवादिकः जीवादिपदेषु त्रिकभङ्गः पूर्वोक्तास्त्रयोभङ्गाः विज्ञेयाः । अत्रवेदात् वेदान्तरसंक्रमणे प्रथमसमये अप्रदेशत्वम् , या. दिसमयेषु च सप्रदेशत्वं विज्ञाय भगकत्रयं विज्ञेयम् । किन्त्वत्र 'नवरं-नपुंसगवेये एगिदियेसु अभंगयं ' नवरं विशेपस्तु नपुंसकवेदे एकेन्द्रियेषु अभङ्गकम् बहूना भङ्गानाम् अभावः, अपितु एक एव भङ्गः, तथा च नपुंसकवेदकदण्ड के पृथिव्याधकेन्द्रियेषु 'सरदेशाश्च अप्रदेशाच' इत्येक एव भङ्गो वाच्यः पूर्वोक्तरीत्या । स्त्रीवेदकदण्डक-पुरुषवेदकदण्ड केषु देव-पञ्चेन्द्रियतिर्यग्-मनुष्य-पदान्येव वाच्यानि, नपुंसकवेददण्डकयोस्तु देववर्जानि पञ्चन्द्रियतिर्यग-मनुष्यपदानि वत्ताव्यानि, सिद्धपदं च त्रिष्वपि वेदकेषु न वक्तव्यम् तत्र वेदाभावात् । अवेयगा जहा अकवेदमें, पुरुषवेदमें और नपुंसकवेद बार में जीवादिक पदोंमें तीन भंग हैं। जब एक वेदसे दूसरे वेदमें संक्रमण होता है तब प्रथम समय में अप्रदेशत्व और दितीयादि समयों में सप्रदेशत्व समझकर पहिले की तरह यहाँ तीन अंग समझना चाहिये । नपुंसक वेद के दोनों दण्डकों में तो एकेन्द्रियों में एक ही भंग होता हैं 'अभंगयं' पद यह समझता है कि यहां एकेन्द्रियों में अनेक भंगों का ही अभाव है-एक भङ्ग जो (सप्रदेशाश्च अप्रदेशाश्च ) यह है इसका अभाव नहीं है । अतः यहां पर एक ही भंग है । स्त्रीवेद दण्डकों में पुरुषवेद दण्डकों में देव, पंचेन्द्रिय तिर्यञ्च और मनुष्य इन पदों का ही प्रयोग करना चाहिये, तथा नपुंसक वेदके दोनों दण्डकों में देव पदको छोड़कर पंचेन्द्रिय तिर्यंच और मनुष्य इन पदों का प्रयोग करना चाहिये । सिद्ध पदका प्रयोग तीनों वेदों में से किसी भी वेदके दण्डक में नहीं करना चाहिये-क्यों कि ये वेदरहित પુરુષવેદમાં અને નપુસક-વેદારમાં જીવાદિક પદેમાં ત્રણ ભંગ છે. જ્યારે એક વેદમાંથી બીજા વેદમાં સંક્રમણ થાય છે, ત્યારે પ્રથમ સમયે અપ્રદેશવ અને દ્વિતીય આદિ સમયમાં સપ્રદેશત્વ સમજીને આગળ બનાવ્યા પ્રમાણેના ત્રણ ભંગ સમજવા. નપુસક વેદકને બન્ને દંડકમાં તે એકેન્દ્રિયમાં એક જ म थाय छे. (अभंग) ५६ मे मताव छ । मडी मेन्द्रियामा भने will थता नथी, पy (सप्रदेशाच अप्रदेशाच) 241 मे 1 थाय छे. સ્ત્રીવેદ દંડકમાં, અને પુરૂષદ દંડમાં દેવ, પચેન્દ્રિય તિર્યંચ અને મનુષ્ય આ ત્રણ પદોને જ પ્રવેગ કરે. નપુંસક વેદના અને દંડકમાં દેવપદને જતું કરીને પંચેન્દ્રિય તિર્થં ચ અને મનુષ્યને જ પ્રયોગ કરે. સિદ્ધપદને પ્રાગ ત્રણે વેદમાંથી એક પણ વેદના દંડકમાં કરવા જોઈએ નહીં, કારણ