________________
ચંદ્ર
भगवती सूत्रे
समदेशाथ वहवः अप्रदेशाथ ' इति तृतीयो भङ्गो बोध्यः । एकेन्द्रियपृथिव्यादिषु तु ' समदेशाश्च अप्रदेशाच ' इति एक एव भङ्गोऽवसेयः, किन्लन - त्रिष्वपि उपयुक्ताज्ञानेषु सिद्वान वक्तव्याः तेषां तादृशाज्ञानासंभवात् ।' विभंगणाणे जीवाइओ तियभंगो' विभङ्गज्ञाने बहुस्वदण्डके जीवादिकः जीवादिपदेषु त्रिकभङ्गः पूर्वोक्तायो भङ्गा वक्तव्याः तथा च सत्यज्ञानादिवत् विभङ्गज्ञानभावना भात्रनया, केवलमत्र एकेन्द्रियपृथिव्यादि - विकलेन्द्रियाः, सिद्धाव न वक्तव्याः, तेषां विभङ्गज्ञानाभरात् । 'सजोगी जहा ओहिओ' सयोगी यथा औधिकस्तथा वक्तव्यः, तथा च यथा औधिको जीवादिः प्रतिपादितस्तथा जीवादिदण्डद्वये
}
सप्रदेशाश्च एकः अप्रदेशश्च) ऐसा द्वितीय भंग और "बहवः सप्रदेशाच, बहवः अप्रदेशाच '' ऐसा तीसरा अंग बन जाना है । इस द्वार में एकेन्द्रिय पृथिव्यादिकको छोड़ने का तात्पर्य यह है कि इन एकेन्द्रियों में तीन भंग नहीं होते हैं किन्तु "समदेशा अप्रदेशाच" ऐसा एक ही भंग होता है। यहां सिद्धपदका प्रयोग नहीं करना चाहिये - क्योंकि इनमें मति अज्ञान की प्राप्त असंभव है । (विभंगणाणे जीवाइओ तियभंगा) विभंगज्ञान में बहुत्व विषयक द्वितीय दण्डक में जीवादिकपदों में पूर्वोक्त तीन भंग होते हैं । मति अज्ञान आदि की तरह ही यहां तीन भंगों के बनने की भावना जाननी चाहिये; इस द्वार में एकेन्द्रिय पृथिवी आदि पांच पद, विकलेन्द्रियपद, और सिद्धपद इनका प्रयोग नहीं करना चाहिये क्यों कि इन सब में विभंगज्ञान नहीं होता है । ( सजोगी जहा ओहिओ )
लौंग या जनी राहे छे भने ( बहवः सप्रदेशाश्च बहवः अप्रदेशाश्च ) भा ત્રીજો ભંગ ખની જાય છે. આ દ્વારમાં પૃથ્વીકાય આદિ એકેન્દ્રિય જીવેાને ગ્રહણુ નહીં કરવાનું કારણ એ છે કે એકેન્દ્રિયામાં ત્રણ ભંગ થતા નથી પણુ ( खप्रदेशा अप्रदेशाश्व ) मा मेडम लंग थाय छे, वजी या द्वारमां सिद्ध. પદ્મના પણ પ્રયાગ કરવા જોઇએ નહીં કારણ કે તેમને મતિ અજ્ઞાનની પ્રાપ્તિ सलवी शहुती नथी ( विभंगणाणे जीवाइओ तियमरंगा ) विलग ज्ञान संबधी મહુત્વ વિષયક ખીજા દંડકમાં જીવાદિક પદોમાં પૂર્વોક્ત ત્રણ ભંગ થાય તે (વિપરીત જ્ઞાનને વિભગ જ્ઞાન કહે છે ) મતિ અજ્ઞાન આદિના ત્રણ ભંગ થવા વિષે જે સ્પષ્ટીકરણ ઉપર કર્યું" છે, તે સ્પષ્ટીકરણ વિભ`ગ જ્ઞાનના ત્રણ ભંગ માટે પણ સમજવું. આ દ્વારમાં પૃથ્વીકાય આદિ પાંચ એકેન્દ્રિય પદાના, વિકલેન્દ્રિય પદને અને સિદ્ધ પદના પ્રયોગ કરવા જોઈએ નહીં કારણ કે તેમનામાં વિભગ જ્ઞાન હૈાતું નથી,