________________
प्रमेयचन्द्रिका टीकाश०६ ० ४ सू० १ जीवस्य सप्रदेशाप्रदेशनिरूपणम् ९९७ केवलज्ञानदण्डकयोस्तु जीर-मन्तुष्य-सिद्धाएव वक्तव्याः, नो नैरषिकादयः, तेषां तदसंभवात् ,अत एवोक्तम्-'विण्णेयं जस्स जं अत्यि'त्ति,विज्ञेयं यस्य यद् अस्ति-इति । 'ओहिए अण्णाणे, मइअण्णाणे सुय अण्णाणे एगिदियवज्जो तियभंगो' औधिक अज्ञाने मत्यज्ञाने, श्रुताऽज्ञाने एकेन्द्रियर्जः एकेन्द्रियपृथिव्यादि वर्जयित्वा जीवादिपदेषु त्रिकमङ्गः, पूर्वोक्ता एवं त्रयो भङ्गा वक्तव्याः, तथाहि-औधिकाद्यज्ञानिनां सप्रदेशत्वे सदाऽवस्थितत्वात् ' सर्वे सप्रदेशाः' इत्येको मङ्गः । यदा तु सदाऽवस्थितातिरिक्ता ज्ञानं विमुच्य मत्यज्ञानादितया परिणमन्ति तदा एकादीनां संभवेन 'बहवः सप्रदेशाथ एका अप्रदेशञ्च' इति द्वितीयो भङ्गः, एवं ' बहवः होता है। केवलज्ञान के दोनों दण्डकों में जीव, मनुष्य और सिद्ध इन का ही उच्चारण करना चाहिये, नरयिक आदि पदों का नहीं क्यों कि इनमें केवलज्ञान नहीं होता है। इसीलिये ऐसा कहा गया है कि-(वि. पणेयं जस्त जं अस्थित्ति)। " ओहिए अन्नाणे, सइ अन्नाणे, सुय अन्नाणे, एगिदियवजो तियभंगो) औधिक अज्ञान में, मति अज्ञान में, श्रुत अज्ञान में, एकेन्द्रिय पृथिव्यादिकपदों को छोड़कर जीवादिकपदों में पूर्वोक्त ही तीन भंग होते हैं क्यों कि मति आदि अज्ञान से अविशेषित हुए सामान्य अज्ञानवाले जीय, मति अज्ञान वाले जीव और श्रुत अ ज्ञानवाले जीव सदा अवस्थित रहते हैं-इस कारण " सर्वे सप्रदेशाः" ऐसा प्रथमभंग यहां बन जाता है । तथा जब अवस्थित जीवों के सिवाय
और दूसरे जीव ज्ञान को छोड़कर मति अज्ञान आदि रूप से परिणमित होते हैं तब उनमें ऐसे जीव एकादि होते हैं-इस कारण (बहवः
કેવળજ્ઞાનના બને દંડકમાં જીવ, મનુષ્ય અને સિદ્ધ, આ પદેને જ પ્રયોગ કર, નારકાદિનો પ્રયોગ કરે નહીં, કારણ કે નારકાદિકમાં કેવળ शान हातुं नथी. तथा १ मे घुछ है (विण्णेयं जस्स ज अस्थि त्ति) (ओहिय अन्नाणे, मइ अन्नाणे, एगिदियवज्जो तियभंगो) मौषि मशानभा, મતિ અજ્ઞાનમાં અને શ્રત અજ્ઞાનમાં એકેન્દ્રિય સિવાયના જીવાદિક પદેમાં પૂર્વોક્ત ત્રણ ભંગ થાય છે. કારણ કે મતિ આદિ અજ્ઞાનથી અવિશેષિત થયેલા સામાન્ય અજ્ઞાનવાળા જી, મતિ અજ્ઞાનવાળા જી અને શ્રત અજ્ઞાનવાળા 2. सहा भाडाय छे. ते पारणे (सर्वे सप्रदेशाः) मा पडेटा मग બની શકે છે તથા જ્યારે અવસ્થિત છ સિવાયના બીજા જીવે જ્ઞાનને છેડમે મતિ અજ્ઞાન આદિ રૂપે પરિણમિત થાય છે ત્યારે તેમાં એવાં જીવ 16 डाय छ, ते ॥२ (बहवः सप्रदेशाश्च एकः अप्रदेशश्च ) L मीन