________________
प्रमैयर्यान्ह का टीका श० ६ उ०४ सू०१ जीवम्य सप्रदेशाप्रदेशनिरूपणम् १६५ 'ओहियणाणे, आभिणिबोहियणाणे, सुयणाणे जीवाइओ नियभंगो' औधिकज्ञाने, मत्यादिभेदैरविशिष्टज्ञानम् औधिकज्ञानम् तस्मिन् , आभिनिवोधिकज्ञाने मतिज्ञाने श्रुतज्ञाने च बहुत्वविषयकदण्डके जीवादिकः जीवादिपदेषु त्रिकभङ्गः पूर्वोक्तास्त्रयोभना वक्तव्याः, तत्र सामान्यज्ञानात्मकौधिकज्ञानि-मति-श्रुनज्ञानिना सर्वदाऽवस्थितत्वेन सप्रदेशत्वसंभवात् 'सर्वे समदेशाः' इति प्रथमो भङ्गः । एवं मिथ्याजानात् मत्यादिज्ञानमात्रम् , मत्यज्ञानाद् मतिज्ञानम् , श्रुताज्ञानाच्च श्रुतज्ञानं प्रतिपद्यमानानां च एकादीनां संभवात् , 'बहवः सप्रदेशाश्च एकः अप्रदेशश्च' इति द्वितीयो भङ्गः । तथा 'वहवः सप्रदेशाश्व, बहवः अप्रदेशाच' इतितृतीयो भङ्गो वेदितव्यः, किन्तु 'विगलिदिएहि छन्भंगा' विकलेन्द्रियेषु द्वित्रिचतुरिन्द्रियेषु आमिणिबोहियणाणे, सुयणाणे जीवाहओ तियभंगो) औधिकज्ञान में मति आदि भेद रहित सामान्यज्ञान में,-आभिनियोधिक ज्ञान में-मति ज्ञान में और श्रुतज्ञानमें, बहुत्व विषयकद्वितीय दण्डकमें जीवादिकपदों में पूर्वोक्त तीन भंग होते हैं। क्यों कि सामान्यज्ञानवाले तथा मतिश्रुत ज्ञानवाले जीव सर्वदा पाये जाते हैं, इसलिये उनमें सप्रदेशत्व बन जाने के कारण “सर्वे सप्रदेशाः" यह प्रथम भंग, तथा मिथ्याज्ञान से हटकर मात्र मति आदि ज्ञान को पाने वाला तथा मति अज्ञान के अभाव से मतिज्ञान को प्राप्त करने वाला, श्रुत अज्ञान के अभाव से श्रुतज्ञान को प्राप्त करनेवाला कोई एकादि जीव होतो है-इसलिये 'बहवः सप्र. देशाश्च एकः अप्रदेशश्च' यह द्वितीय भंग, और (बहवः सप्रदेशाच, घहवः अपदेशाश्च ) ऐसा तीसरा भंग घट जाता है। किन्तु “विगलिंदिएहिं छन्भंगा' जो विकलेन्द्रिय जीव हैं उनमें तीन भंग न होकर छह
(ओहियणाणे, आभिणियोहियणाणे, सुयणाणे जीवाइओ तियभंगो) मौषित જ્ઞાનમાં–મતિ આદિ ભેદરહિત સામાન્ય જ્ઞાનમાં, આભિનિધિક જ્ઞાનમાં (મતિ જ્ઞાનમાં) અને શ્રત જ્ઞાનમાં મહત્વ વિષયક બીજા દંડકમાં જીવાદિક પદમાં પૂર્વોક્ત ત્રણ ભંગ થાય છે. કારણ કે સામાન્ય જ્ઞાનવાળા તથા મતિ અને શ્રુત જ્ઞાનવાળા છે સર્વદા મળી આવે છે, તે કારણે તેમનામાં સપ્રशिव सलवी शान २ (सर्वे सप्रदेशाः) प्रथम , तथा भिथ्या. જ્ઞાનથી નિવૃત્ત થઈને માત્ર મતિજ્ઞાન આદિ પ્રાપ્ત કરનાર, તથા મતિ અજ્ઞાનને અભાવે મતિ જ્ઞાનને પ્રાપ્ત કરનારે, શ્રત અજ્ઞાનને અભાવે શ્રુત જ્ઞાનને पास ४२॥२ अ 4 त सय छे. तेथी (बहवः सप्रदेशाध, एक अप्रदेशच ) मा भने म प सभी श छ, भने (बहवः सप्रदेशाश्च बहवः अप्रदेशाच) मा श्री ५ मनीश छे. परत (विगलि दिएहि