________________
shree feet ro r० ६ ० ४ सू० १ जीवस्य सप्रदेश प्रदेश निरूपणम् ९९१ किन्त्वत्र सिद्धो न वक्तव्यः, तस्य अक्रपायित्वात् । 'कोहकसाइहिं जीव - एगिदिय वज्जो नियभंगो' क्रोधकपायिषु क्रोधकपायिविशिष्टवहुत्वदण्डके जीव- केन्द्रियवर्ज: जीवपदम् पृथिव्याचे केन्द्रियपदानि च वर्जयित्वा अन्येषु मनुष्यनैरयिकादिषु त्रिकभङ्गः पूर्वोक्तं भङ्गत्रयं वाच्यस्, किन्त्वत्रापि सिद्धो न वाच्यः, तस्य क्रोध कषायविरहात् । क्रोधकपायिजीवपद- पृथिव्याद्ये केन्द्रियपदेषु च ' सप्रदेशाथ ' इति एक एव भङ्गो वक्तव्यः । सकपायजीवस्योपर्युक्तभङ्गत्रयवत् कथमत्रापि क्रोध कपायिजीव- पृथिव्यादिषु न भङ्गत्रयमिति चेदाह - उपशमश्रेणीतः यमानानां सकपायित्वं प्रतिपद्यमानानाम् एकादीनामुपलम्भेन तत्र भङ्गत्रयसंभऔर उत्पद्यमान अनेक पाये जाते हैं। यहां इस द्वार में सिद्धों को ग्रहण नहीं करना चाहिये क्यों कि वे कपायसहित नहीं होते हैं । ' कोहकसाइहिं जीव एगिंदिप वज्जो तियभंगो' क्रोधकषाय विशिष्ट बहुत्व ture जीवपद को और पृथिव्यादिक पांच पदों को छोड़कर अन्य मनुष्य और नैरयिक आदि पदों में पूर्वोक्त तीन भंग होते हैं। यहां पर भी सिद्धपदका ग्रहण नहीं हुआ है क्यों कि उनमें क्रोधकषाय का विरह रहता है । क्रोधकषायवाले जीवपद में और पृथिव्यादिक एकेन्द्रिय पदों में " सप्रदेशाच अप्रदेशाश्च " ऐसा एक ही भंग होता है । यदि यहां पर ऐसी आशंका की जाये कि कषायविशिष्ट जीव के अभी आपने तीन संग कहे हैं, फिर यहां पर क्रोधकपायविशिष्ट जीव और पृथिव्यादिकों में तीन संग न कह कर एक ही संग क्यों कहा गया है ? तो इसका उत्तर यह है कि उपशम श्रेणी से नीचे गिरने वाले जीवों में
પશુ અનેક હાય છે અને ઉત્પદ્યમાન જીવેા પણ અનેક હાય છે. આ દ્વારમાં सिद्धोना सभावेश थतो नथी अणुतेच्या उषायवाजा होता नथी. ( कोहकसाइहि जोत्र एगिद्दियवज्जो तियभंगो) धम्षाय पहवाजा महुत्वविषय દ'કમાં જીવ પાને તથા પૃથ્વીકાય માદિ પાંચ એકેન્દ્રિયાને છોડીને તે સિવાયના નારક, મનુષ્ય આદિ પદામાં પૂર્વોક્ત ત્રણ ભંગ થાય છે. અહી પણ સિદ્ધોને ગ્રહણ કરવા જોઇએ નહી', કારણ કે તેમનામાં કોધકષાયને અભાવ હાય છે. ક્રોધકષાયવાળા જીવ પદમાં અને પૃથ્વીકાય આદિ એકેન્દ્રિય પદોમાં ( सप्रदेशाध अप्रदेशाश्च ) गोवा मे लग थाय है ले सही डोई ने खेवी શકા થાય કે કાયયુક્ત જીવના હમણાં જ આપે ત્રણ लौंग ह्या छे તા અહીં ક્રોધકષાયવાળા જીવ અને પૃથ્વીકાય આદિ એકેન્દ્રિય જીવાને એક
જ ભાગ કહેવાનું કારણ શું છે ? તે તેનું સમાધાન આ પ્રમાણે સમજવુંઉપશમ શ્રેણીથી પતન પામનાર જીવામા કષાયવાળા કાઇક જીવ ( એકાદિ