________________
9
प्रचन्द्रिका टी० श० ६ ० ४ ० १ जीवस्य सप्रदेशाम देश निरूपणम् ९८९ संजपासंजय - जीवसिद्धेहिं तियभंगो' नोसंयत - नोअसंयत - नोसंयतासंयतपदविशिष्टजीवसिद्धविषयकैकत्वबहुत्वदण्डकयोर्मध्ये बहुत्वदण्डके जीवादिपदेषु पूर्वोक्तास्त्रयो भङ्गा वक्तव्याः पूर्वोक्तरीत्या । विशेपस्तु अत्र जीव - सिद्धावेव वक्तव्यों, न मनुष्यनैरयिकादयस्तेपां नोसंयतत्वाद्य संभवात् अत एवात्र 'जीव - सिद्धेहिं ' इत्येवोक्तम् | 'सकसाईहिं जीवाइओ तियभंगो' सकपायिषु सकषायशब्द विशिष्टदण्ड कयोर्मध्ये बहुत्वदण्ड के जीवादिकः जीवादिपदेषु त्रिकभङ्गः पूर्वोक्तास्त्रयो भङ्गा वाच्याः, तथा च सकपायाणां सर्वदाऽवस्थानात् ते सकषायाः समदेशाः ' इत्येको भङ्गः, एवम् उपशमश्रेणीतः मच्यवमानतादशायां सकपायत्वं संयत-नो असंयत-नो संयतासंयत पद विशिष्ट जीव और सिद्ध सम्बन्धी एकत्व बहुत्वविषयक दो दण्डकों में से बहुत्वविषयक दण्डक में जीवादि पदों में पूर्वोक्त रीति के अनुसार पूर्वोक्त तीन भंग होते हैं यहां केवल जीव और सिद्धपद का ही उच्चारण करना चाहिये | मनुष्य नारक आदि पदों का नहीं । क्यों कि उनमें तो संयतत्वादि अवस्था नहीं होती है । इसी कारण यहां " जीव सिद्धेहिं " ऐसा ही कहा गया है । " सकसाईहिं जीवाइओ तियमंगो ' सकषायद्वार में सकषाय शब्द विशिष्ट दो दण्डकों में से बहुत्वविषयक द्वितीय दण्डकमें जीवादिक पदो में पूर्वोक्त ही तीन भंग होते हैं क्यों कि कपायसहित जीव संदा अवस्थित रहते हैं-अर्थात् कषायवाले जीव हमेशा पाये जाते हैं इस लिये वे कषायवाले जीव सप्रदेश हैं यह एक भंग हुआ, तथा उपशम श्रेणी से गिर कर कषायसहित अवस्था को पानेवाले जीव कोह
4
સંબધી એકત્વ બહુત્વ વિષયક એ દડકામાંના મહત્વ વિષયક બીજા દંડકમાં જીવાદ્ધિ પદોમાં પૂર્વોક્ત રીત પ્રમાણેના જ પૂર્વોક્ત ત્રણ ભંગ થાય છે, આ દ્વારમાં ફક્ત જીવ પદ અને સિદ્ધ પદ્યને જ પ્રયાગ થાય છે, મનુષ્ય, નારક આદિ પદોને દ્વારમાં ગ્રહણ કરવાને નિષેધ કર્યાં છે કારણ કે તેમનામાં ના संयत आहि अवस्थामां होती नथी. ते अ अहीं ( जीव सिद्धेहिं ) आ પ્રમાણે કહ્યું છે.
( सकसाई हि जीवाईओ तियभंगो) सउपाय द्वारमा सम्षाय शब्दयुक्त मे દડકોમાંના મઢુત્વ વિષયક ખીજા દંડકમાં જીવાદિક પદોમાં પૂર્વોક્ત ત્રણ ભગ જ રહ્યા છે, કારણ કે કષાયવાળા જીવે. હંમેશા નજરે પડતાં હોય છે. તે કારણે તે કષાયવાળા જીવે। સપ્રદેશ હોય છે, આ પહેલા ભંગ છે. તથા ઉપશમ શ્રેણીથી પતન પામીને કષાયયુક્ત અવસ્થા પ્રાપ્ત
કરનાર છત્ર તા