________________
__ ममेयचन्द्रिका टीका श.३उ.सू.१ मिथ्यादृप्टेरनगारस्य विकुर्वणानिरूपणम् ७२५
पश्यति किम् ? भगवानाह-'हता, जाणइ, पासइ' हे गौतम ! हन्त, सत्यम् जानाति, पश्यति, उक्तानि वाराणसेयमनुष्यादिरूपाणि राजगृहस्थितो जानाति, पश्यति च । गौतमस्तज्ञानस्य यथार्थमयथार्थ ज्ञातुं पृच्छति-से भंते ! इत्यादि। हे भदन्त ! स वैक्रियक्रियायां व्याभियमाणोऽनगारः 'कि' किम् 'तहाभा' तथाभावं, यस्य वस्तुनो यथा स्वरूपं तस्य तथाभावं स्वरूपम् 'जाणइ, पासइ ?' जानाति, पश्यति ? अर्थात् यस्य वस्तुनः यत्स्वरूपं, तद् वस्तु तद्रूपेण जानाति पश्यति ! अथवा 'अण्णहाभावं अन्यथाभावं तविपरीतभावम्, अर्थात् यस्य यद्गं तत् तवैपरीत्येन 'जागइ, पासइ !' जानाति, पश्यति ! उन्हें वह उस बिक्रियाशक्तिद्वारा निर्मित वाणारसी नगरीमें अपनी विभंगज्ञानलन्धिद्वारा जान सकता है और देख सकता है क्या ? इसका उत्तर देते हुए प्रभु गैतम से कहते हैं कि 'हंता जाणइ पासई' हे गौतम! वह जानता है जान सकता है और देखता है देख सकता है। अर्थात् उक्त वाणारसी नगरी संबंधी रूपोंको मनुष्यादि की आकृतियोंको-वह अपनी विभंगज्ञान लन्धिद्वारा जानता है और देखता है। अब गौतम प्रभु से यह जानने के लिये कि 'जब वह राजगृह नगर में स्थित है और विक्रियाशक्तिद्वारा निप्पन्न हुई वाणारसी नगरीके मनुप्यादिके रूपों को वह वहां जानता है और देखता है तो ऐसी स्थितिमें उसका वह ज्ञान यथार्थ है कि अयथार्थ है ? पूछते हैं कि 'से भंते ! कि तहाभावं जाणइ पासइ ? अन्नहाभाव जाणइ पासइ ?" हे भदन्त ! आप हमें यह तो समझाईये कि राजगृह नगर આદિ પદાર્થો છે તેમને તે અણગાર તે વિક્રિયા શકિતદ્વારા નિર્મિત વાણુરસી નગરીમાં તેની વિર્ભાગજ્ઞાનલબ્ધિ દ્વારા શું જાણી શકે છે અને દેખી શકે છે? મહાવીર પ્રભુ गौतम स्वाभान मा प्रमाणे पाय मापे छ 'ता जाणइ पासई' गौतम !! તે જાણી શકે છે અને દેખી શકે છે, એટલે કે ઉપરોકત વાણારસી નગરીનાં રૂપને, મનુષ્યાદિ અકૃતને તે તેની વિર્ભાગજ્ઞાનલબ્ધિ વડે જાણી શકે છે અને દેખી શકે છે.
હવે ગૌતમ સ્વામી મહાવીર પ્રભુની પાસેથી એ વાત જાણવા માગે છે કે “રાજગૃહ નગરમાં રહેલે તે મિથ્યાણિ અણગાર, ક્રિયશકિતદ્વારા રચેલી વાણુરસી નગરીનાં રૂપને જે જાણે છે અને દેખે છે. તે તેનું જ્ઞાન યથાર્થ છે કે અયથાર્થ છે? તે નિમિત્તે तो पूछे छे , ' से भंते ! कि तहाभावं जाणइ पासइ ? अन्नहाभावं जाणइ पासइ ?' 3 लहत ! 25 नगरमा मे ते अार, १२ वैश्यलियामा ये