________________
अमेयचन्द्रिका बालकुर्वणाधिकाराव इत्यादि । गौतमागले' बांधान
प्रमेयचन्द्रिका टीका श.३ उ.५ सु.२ अभियोगस्याभियौगिकस्य निरूपणम् :७०.३.
टीका-विकुर्वणाधिकारात अनगारस्याभियोगात्मकविकुर्वणावक्तव्यतां प्रस्तौति-'अणगारे णं भंते !' इत्यादि । गौतमः पृच्छति-हे भदन्त ! अनगारः खलु 'भावियप्पा' भावितात्मा 'वाहिरए पोग्गले' बाह्यान् पुदगलान् 'अपरिआइत्ता' अपर्यादाय अपरिगृह्य 'एक महं' एकं महत् 'आसरूववा' अश्वरूपं चा, 'हत्यिख्वं वा' हस्तिरूप चा, 'सीहरूबवा' सिंहरूपं बा, 'बग्घरूवं' व्याघ्ररूप वा, 'विगरूवं वा, वृकरूपं वा, (नारइति भापायां प्रसिद्धो हिंसक: जन्तुविशेषः तद्रूप वा) 'दीविअख्खं वा' द्वीपिकरूपं वा, (दीपडा इति भाषायां प्रसिद्धः) चतुप्पदश्चापदविशेपः (चीता) तद्रूपं वा 'अच्छरूवं वा' ऋक्षरूपं वा भल्लूकरूपं वा, 'तरच्छरुवं वा' तरक्षरूपं वा तरक्षो व्याघ्रजाति है। और इन सबके रूपोंको अभियोग एवं इनकी विकुर्वणा मायी अनगार करता है-ऐसा कहा गया है।
टीकार्थ-विकुर्वणा का अधिकार होने से यहां सूत्रकार अनगार की अभियोगात्मक विकुर्वणाकी वक्तव्यता प्रारंभ कर रहे हैं-अणगारेणं भते' इत्यादि हे भदन्त ! 'भावियप्पा भणगारेणं' भावितात्मा अनगार 'बाहिरए पोग्गले' बाह्यपुद्गलोंको-चैक्रिय शरीरके पुद् गलोंको 'अपरियाइत्ता' ग्रहण नहीं करके 'एग' एक 'मह' विशाल बडे भारी 'आसरुवं वा' घोडेके रूपको 'हत्थिरूवं वा' अथवा हाथी के रूपको, 'सीहरू, वा, सिंहके रूपको वग्घरूव वा' व्याघ्रकेरूपको 'विगरूवं वा' वृक-नाहर-के रूपको 'दीवियरूवं वा' चीत्ताकेरूपको, 'अच्छरूचं' ऋक्ष-रीछके रूपको, तरच्छरुवं वा, व्याघ्रजाति विशेषकरूपको તેમની વિદુર્વણુ સંબંધી વિચાર આ ઉદ્દેશકમાં કરવામાં આવેલ છે. અને તે સઘળાં રૂપની વિદુર્વણુ અને અભિગ માયા અણગાર કરે છે, એવું આ ઉદ્દેશકમાં બતાવ્યું છે.
ટીકાર્થ–હું વિર્વણનું જ નિરૂપણ ચાલી રહ્યું છે. અહીં સૂત્રકાર અણગારની अनियोगाभ: विएन नि३५ ४३ छे-'अणेगारेणं भंते ! भावियप्पा'
महन्त ! भावितात्मा भगार, 'बाहिरए पोग्गले अपरियाइत्ता' मा पुर. सोने-वधि AN२i पुराने अ या विना, एवं महं, ४ घणा विशाल 'आसरूववा' मना ३५ने, अथवा 'हत्थि रूव वा थाना ३५ने 'विगवं वा' वरुना ३५ने मथवा 'सिंहरूचं वा' सिडना ३पने, अथवा 'वग्यख्ववा' वाचना ३५ने भयका दीविय स्वं वा' दीप(यात्त)ना ३५ने, २५या 'अच्छरूवं वासना ३५ने 'तरच्छरूव वा' त२७१ ३५ने, (पाधना रे मे eी अथवा 'परासर