________________
. . . . . . . . . . भगवतीले समर्थः खलु 'अणगारेणं' अनगारः 'मारियप्पा' भावितात्मा, यावत्पदेन 'संखेन्जाई जोयणाई दंडं निस्सरह, तं रयणाणं नाव-रिहाणं अहापायरे पो. गले परिसाढेइ, महामुगुमे पोग्गले परियाइइ, दो पि वेउनियसमग्यायेणं समोडणइ' इति संग्राह्यम्, 'संरुपेयानि योजनानि दण्डं निःमुजति, तदरत्नानां यावत्-रिष्टानाम् याचादरान पुद्गलान् परिशानयति, यया यस्मान् पुद्गलान् पयांदत्ते, द्वितीयमपि (वारं) चैफियसमुदघातेन समवहन्ति' । 'केवलकप्प' केवलकल्पम् 'जबुद्दीवं दी' जम्बूद्वीपं द्वीपम् 'यहूहि' बहुभिः अनेः 'इत्यि स्वेहि' स्त्रीरूपैः आइण्णं' आकीर्ण व्याप्तम् 'विइक्रिष्णं' व्यतिकीर्ण समन्तात् व्याप्त कर्तुं समयः किम् । अवशिष्टभागं सूचयन्नाह जावं ति' यावत् इति, यावत्करणात् -' उपत्यड, संयडं फुइं, अबगाढावगाढं करेत्तए, अदुत्तरं च णं गोयमा ! पभू अणगारेणं भावियप्पा, तिरियमहै 'जाव' यावत् वह 'भावियप्पा अणगारे ण' भावितात्मा अनगार 'गोयमा' हे गौतम ! केवलकप्पं समस्त 'जंबुद्दीव दीव' जम्बूद्वीप नामके दीपको 'पहहिं इत्थीस्वेहिं' विकुर्वित उन अनेक स्त्रीरूपोंसे 'आइण्णं' आकीर्ण 'वितिकिण' व्यतिकोर्ण करनेके लिये 'पभृ' समर्थ है। यहां यावत्पद से 'संघजाई जोयणाई दंड निस्सरह, तं रयणाणं जाव रिहाणे अहाबायरे पोग्गले, परिसाडेइ, अहासुहुमे पोग्गले परियाइइ, दोच्चपि वेउब्वियसमुग्धाएणं समोहणइ' यह पीछे कहा गया पाठ ग्रहण किया गया है। इसका अर्थ वहीं पर लिखा है। विडकिणं' जाव' के साथ जो यह 'यावत्' पद आया है उसके द्वारा 'उवत्थडं संथडं, फुड' अवगाढावगाढ करेत्तए, अदुत्तरं च णं गोयमा ! पभू ... समुहधातथा याताना भाभप्रदेशाने युत ४२ छ त्यारे 'जाव भावियप्पा अणगारेण aसावितामा म॥२, 'केवलकप्पं जंबुद्दीवं दीवं बहर्हि इत्थिरूवेहि' विक्ति मने स्त्री३पाथी समस्त दीपने 'आइण्णं चितिकिणं माही तथा व्यति. કીર્ણ કરવાને “” સમર્થ બને છે. અહીં ધાવત પરથી નીચે સૂત્રપાઠ ગ્રહણ ४२पामा माया छे-संखेज्जाइं जोयणाई दंड निस्सरइ, तं रयणाणं जाव रिटाणं अहावायरे पोग्गले, परिसाडेइ, अहामृहुमे पोरगले, परियाइइ, दोचंपि वेउ. चियसमुग्याएणं समोहणइ' ना म मा मापा गया है. विकिणं जावनी साथै रे 'जाव' यात ५ आयु छ तेना बारा नायने! सूत्र पा प्रख ४२-'उवत्थडं, संथडे, फुडं, अत्रगाढावगादं करेत्तए, अदुत्तरं व