________________
प्रमेयचन्द्रिकाटीका श.३ उ.५ म.१ विकुर्वणाविशेषवकव्यतानिरूपणम् ६६९ ततः अमायिनोऽकपायस्यानगारस्यानभियुञ्जानतया अनाभियोगिकदेवरूपेणो. त्पत्तिकथनञ्च, ततः उद्देशकार्थसंग्रहाय गाथया प्रतिपादनम् ॥
विकुर्वणाविशेपवक्तव्यता प्रस्ताव:____ मूलम्-'अणगारेणं भंते ! भावियप्पा वाहिरए पोग्गले अपरियाइत्ता पम एगं महं इत्थीरूवं वा, जाव-संदमाणियरूवं वा विउवित्तए ? नो इण? समटे, अणगारेणं भंते ! भावि अप्पा वाहिरए पोग्गले परियाइत्ता पमू एगं महं इत्थीरूवं वा, जाव-संदमाणियरूवं वा विउवित्तए ? हंता, पभू, अणगारेणं भंते ! भावि अप्पा केवइयाइं पभू इस्थिरूबाइं विउवित्तए ? गोयमा ! से जहानामए जुवई जुवाणे हत्थेणं हत्थे गेण्हेज्जा, चकस्स वा नाभी अरगाउत्ता सिया, एवामेव अणगारेवि भावि अप्पा वेउवियसमुग्घाए णं समोहणइ, जाव-पभूणं, गोयमा ! अणगारेणं भात्रिअप्पा केवलकप्पं जंवूद्दीवं दीवं वहर्हि इथि रूवेहिं आइण्णं, विइकिपणं, जाव-एसणं गोयमा! अणगारस्स
योगात्मक चिकुनैणा करता है ऐसा कथन आभियोगिक देवताके रूप में उसकी उत्पत्ति होने का निरूपण, अमोयी अपाय अनगार ऐसी विकुर्वणा नहीं करता. अतः उसको आभियोगिक देवके रूपमें उत्पत्ति नहीं होती एसा कथन, अन्त में उद्देशकार्थ संग्राहक गाथाका प्रतिपादन ।।
દેવતારૂપે તેની ઉત્પત્તિ થવાનું નિરૂપણ, અમાથી કષાયયુક્ત અવગાર એવી વિદુર્વણુ કરતું નથી, તેથી આભિગિક દેવરૂપે તેની ઉત્પત્તિ થતી નથી એવું કથન, અંતે ઉદ્દેશકાર્ય સંગ્રાહક ગાથાનું પ્રતિપાદન.