________________
६४८
भगवती
से ते ! कमाई anas ? अमाई विकुas ? गोयमा ! माई विकुर्वइ, नो अमाई विकुवर, से केणट्टणं भंते ! एवं वुश्चइ, जाव -नो अमाई विकुवइ ! गोयमा ! माई णं पणीअं पाण-भोयर्ण भोच्चा भोच्चा वामेइ, तस्स णं तेणं पणीएणं पाण-भोयणेणं अट्टिमिजा बहली भवंति पयणुए मंस-सोणिए भवइ, जे विय से अहावायरा पोग्गला ते वि य से परिणमंति, तं जहा- सोइं दियत्ताए, जाव - फार्सिदियत्ताए, अट्ठि अट्ठिमिंज केस-मंसु - रोमनहत्ताए, सुक्कत्ताए, सोणियत्ताएं, अमायी णं छूहं पाण-भोयणं भोच्चा भोच्चा णो वामेइ, तस्सणं तेणं ठ्रहेणं पाण-भीयणेणं अट्ट अट्ठमिजा पणु भवंति, वहले मंस - सोणिए, जे विय से अहाबारा पोग्गला ते वि य से परिणमंति, तं जहा - उच्चारत्ताएं, पासवणत्ताए, जाव- सोणियत्ताए, से तेणट्टेणं जाव-नो अमाई aas | माईणं तस ठाणस्स-अणालोइयपडिक्कंते कालं करेइ, नत्थि तस्स आराहणा, अमाई णं तस्स गणस्स आलोइय पडिकते कालं करेई, अत्थि तस्स आराहणा, सेवं भंते! सेवं भंते! त्ति/सू. ५। छायां-अनगारः खलु भदन्त ! भावितात्मा वाह्यान पुद्गलान अपर्यादाय, भार पर्वतम् उल्लङ्घयितुम् वा, मलङ्घयितुं वां १ गौतम ! नायमर्थः समर्थः,
Sr
अनगारविकुर्वणावक्तव्यतावर्णन-
'अणगारे णं भंते भाविप्पा' ' इत्यादि ।
सूत्रार्थ - (अणगारे णं भंते ! भावियप्पा बाहिरए पोग्गले अपरियाइत्ता 'पभू वैभार फव्वयं उल्लंघेतए वा पल्ल घेत्तर या ? ) हे भदन्त ! आगुंगारनी, विकुर्वशानुं वन
अणगारे णं भंते! भाविप्पा त्याि
;
ܗ ܙ ܝ
........... 'सूत्रार्थी - (अणगारेण 'भंते । भावियप्पा बाहिरए पोरंगले अपरियाइता
!!
M