________________
६२६
-
-
मगपतीसरे पारिणामिकरसाहकवक्तव्यतामारमूलम्-'पभृणं भंते ! चलाहगे एग महं इस्थिरूवं वा, जाव -संदमाणियरूवं वा, परिणामेत्तए ? हंता, पभू, पभुणं भंते ! बलाहए एग महं इस्थिरूवं परिणामेत्ता अणेगाई जोयणाई गमित्तए ? हता, पभू, से भंते ! कि आयड्ढोए गच्छइ, परिइढीए गच्छइ ? गोयमा! नो आयड्ढीए गच्छइ, परिड्ढीए गच्छइ, एवं नो आयकम्मुणा, परकम्मुणा, नो आयप्पयोगेणं परप्पओगेणं, असिओदयं वा गच्छइ, पयोदयं वा गच्छइ, से भंते ! किं वलाहए ? इत्थी ? गोयमा ! चलाहए णं से, णो खल सा इत्थी, एवं पुरिसेणं आसे हत्थी। पमृणं भंते! वलाहए एगं महं जाणरूवं परिणामेत्ता अणेगाई जोयणाई गमित्तए, जहा इत्थिरूवं तहा. भाणियवं, णवरं एगओ चकवालं पि गच्छइ भाणियत्वं, जुग्ग-गिल्लि-थिलिसीआ-संदमाणियाणं तहेवं ॥ सू, ३ ॥
छाया-प्रभुःखल भदन्त ! वलाहकः एक महत स्त्री रूपं वा, यावदस्यन्दमा निकारूपं वा, परिणमयितुम् ? हन्त, मभुः, प्रभुः खलु भदन्त ! बलाहकः एक
पारिणामिक-पलाहक-वक्तव्यताका वर्णन- . : 'पभूणे भंते ! बलाहगे' इत्यादि।
सूत्रार्थ-(पभूणं भंते ! बलाहगे एग महं इत्थिरूवं वा जाव संदमाणियरूवं वा, परिणामेत्तए) हे भदन्त ! मेघ एक विशाल स्त्रीरूप
પરિણામિક-બલાહક (મેઘ)નું નિરૂપણ 'पभूणं भंते ! वलाहगे' . UAle
सूत्राथ--(पभूर्ण भंते । बलाहगे एगं महं इत्थिरूचं वा भाष संदमाणियस्वं वा, परिणामेत्तए ।) antral | भेध मे वि सी३५था २ सन्मानित