________________
५९८
भगतीपत्रे
णामः, मणीतभोजनात् मांस- शोणितयोः मतनुता, अस्थिमज्जानां सघनता, अमणीतभोजनात् मांस - शोणितयोः सघनता, अस्थिमज्जानां प्रतनुवाच भवतीवि निरूपणम्, भरणीतरूक्ष भोजनस्य श्लेष्मसियाणपुरी मूत्रादिपरिणामकथनश्च, मायिनोऽनगारस्यामा यिनम विराधकत्वाराधकत्वोक्तिः ।
क्रियाया वैचित्र्यज्ञान विशेष वक्तव्यता प्रस्ताव:'अणगारे णं भंते ! भाविअप्पा देवं वेउब्वियसमुग्धाए णं समोहयं जाणरूवेणं जायमाणं जाणइ पासइ ! गोयमा ! अत्थे गईए देवं पासइ, नो जाणं पासइ, अत्थे गईए जाणं पासइ, नो देवं पासइ, अत्थे गईए देवं पि पासइ, जाणं पि पासइ, अत्थे गईए णो देवं पासइ, नो जाणं पासइ । अणगारे णं भंते ! भावि अप्पा देविं वेउविअ समुग्धाएणं समोहयं जाण रूवेण जायमाणं जाणइ, पासइ ! गोयमा ! एवं चैत्र, अणगारेणं भंते ! भावि अप्पा देवं स देवीअं वेउब्विअ समुग्धाएणं समोहयं जाणरुवेण जायमाणं जाणइ, पासइ ! गोयमा ! अत्थे गईए देवं सदेवीअं पासइ, नो जाणं पासइ, एएणं अभिलावेणं पानभोजन का प्रतिपादन | आहार परिणाम । प्रणीतभोजन से मांस और शोणितखून में प्रतनुता तथा अस्थि और मज्जामें सघनता, अप्रणीत भोजन से मांस शोणित में सघनता, और अस्थिमज्जामें प्रतनुता होती हैं एसा निरूपण, तथा अप्रणीतरूप भोजनका प्लेष्मा, सिंहाण, पुरीप, मूत्र आदि के रूपमें परिणमन होता है ऐसा कथन । मायी अनगार का और अमायी अनगार का विराधक और अविराधकरूप से कथन ॥
----
પ્રતિપાદન, આહારનું પરિણમન. પ્રણીત ભેજનથી માંસ અને રુધિરમાં પ્રતનુતા તથા અસ્થિ અને મજ્જામાં સઘનતા આવે છે અને અપ્રણીત ભેજનથી માંસ અને રુધિરમાં सुधनता भने अस्थि तथा भन्नमां भूतनुता भने छे, मेवुनिया छे. अ
શીત રૂક્ષ ભાજન ક, નાકમાંથી નીકળતા ચીકણું પદાથ (શેડા), પુરીય, મૂત્ર ત્તિરૂપે પરિણમે છે, એવું કથન. માયી અણુગાર અને અમાયી અણુગારનું વિરાધક અને અવિ રાધક રૂપે કંથન.
こ