________________
मयक्तीरसे णामः, प्रणीतभोजनात् मांस-शोणितयोः मतनुता, अस्थिमजाना सपनता, अप्रणीतभोजनात् मांस-शोणितयोः सघनता, अस्थिमजानां मतनुताच भवतीति निरूपणम् , भमणीतरूक्ष भोजनस्य प्रलेपमसिंयाणपुरीपमृत्रादिपरिणामकपना, मायिनोऽनगारस्यामागिनष विराधकस्वाराधकत्वोक्तिः ।
क्रियाया वैचित्र्यामानविशेष नक्तव्यता प्रस्तावः'अणगारे णं भंते ! भाविअप्पा देवं वेउवियसमुग्घाए णं समोहयं जाणरूवेणं जायमाणं जाणइ पासइ ! गोयमा ! अत्थे गईए देवं पासइ, नो जाणं पासइ, अत्थे गईए जाणं पासइ, नो देवं पासइ, अत्थे गईए देवं पि पासइ, जाणं पि पासइ, अत्थे गईए णो देवं पासइ, नो जाणं पासइ । अणगारे णं भंते ! भावि अप्पा देवि वेउविअ समुग्धाएणं समोहयं जाण रूवेण जायमाणं जाणइ, पासइ ! गोयमा! एवं चेव, अणगारेणं भंते ! भावि अप्पा देवं स देवीअं वेउविअ समुग्घाएणं समोहयं जाणरूवेण जायमाणं जाणइ, पासइ ! गोयमा! अत्थे गईए देवं सदेवीअंपासइ, नो जाणं पासइ, एएणं अभिलावेणं पानभोजन का प्रतिपादन । आहार परिणाम । प्रणीतभोजन से मांस और शोणितखूनमें प्रतनुता तथा अस्थि और मज्जामें सघनता, अप्रणीतभोजन से मांस शोणितमें सघनता, और अस्थिमज्जामें प्रतनुता होती हैं एसा निरूपण, तथा अप्रणीतरूप भोजनका ब्लेष्मा, सिंहाण, पुरीप, मूत्र आदि के रूपमें परिणमन होता है ऐसा कथन । मायी अनगार का और अमायी अनगार का विराधक और अविराधकरूप से कथन || પ્રતિપાદન. આહારનું પરિણમન. પ્રણીત ભેજનથી માંસ અને રુધિરમાં પ્રતનતા તથા અસ્થિ અને મજામાં સઘનતા આવે છે અને અપ્રણીત ભેજનથી માંસ અને રુધિરમાં સઘનતા અને અસ્થિ તથા મજામાં પ્રતનુતા બને છે, એવું નિરૂપણ કર્યું છે. અમગીત રૂક્ષ ભજન કફ, નાકમાંથી નીકળતા ચીકણે પદાર્થ (શેડા), પરીષ, મૂત્ર આદરૂપે પરિણમે છે, એવું કથન. માયી અણગાર અને અમારી અણગારનું વિરાધક અને અવિ२०५४ ३१४यन . . . ... .. .. .... ..