________________
५९०
भगतीने
पुते' भगवान मण्डितपुत्रः 'अणगारे ' अनगारः 'समर्ण भगव महावीर' श्रमणं भगवन्तं महावीर' 'वंदइ नगंसई' वन्दते, नमस्यति 'वंदिला, वन्दित्वा 'नमं सिता' नमस्थित्वा 'संनमेणं तत्रसा 'संयमेन तपसा 'अप्पाणं मावेमाणे हिर भात्मानं भावयन विहरति ॥ ०५ ॥
लवण समुद्रीय जलोपचयापचय हेतुवक्तव्यतामाहमूलम् -' भंते! त्ति भगवं गोयमे समणं भगवं महावीरं वंदs, नमसई' वंदित्ता, नमंसित्ता एवं वयासी- कम्हाणं भंते ! लवणसमुद्दे घाउदसटु - मुट्ठि - पुष्णिमासिणीसु अइरेगं वडूढ-. इवा ? हायइवा ! जहा जीवाभिगमे लवणसमुद्दवत्तवया नेयता, जाव - लोयट्टि, लोयाणुभावे, सेवं भंते! सेवं भंते ! त्ति जाव विहरइ ॥ सू० ६ ॥
छाया - भदन्त ! इति भगवान गौतमः भ्रमणं भगवन्तं महावीर : वन्दते, नमस्यति, वन्दित्वा, नमस्यित्वा, एवम् अवादीत् कस्माद् भगवन् ! लवणइस प्रकार कहकर भगवान है मंडितपुत्र अनगारने श्रमण भगवान महावीर को वंदना को और नमस्कार किया । वंदना नमस्कार कर फिर वे तप और संयमसे आत्माको भावित करते हुए अपने स्थान पर बैठ गये || सू० १ ॥
लवणसमुद्र के जल के उपचय और अपचय होने में कारण की वक्तव्यता भत्ते ति भगव गोयमे' इत्यादि ।
सूत्रार्थ - (भंते त्ति भगवं गोयमे समणं भगवं महावीर वंदइ ries) हे भदन्त ! ऐसा कहकर भगवान् गौतमने श्रमण भगवान् महावीर प्रभु को वन्दना की, नमस्कार किया ( वंदित्ता नमसित्ता) તેમાં શકાને સ્થાન જ નથી. ત્યારે માદ ભગવાન મહાવીરને ' વંદણા નમસ્કાર કરીને, સયમને તપથી આત્માને વિત કરતાં તે તેમને સ્થાને બેસી ગયા. ૫ રૂ. પ ા
લવણુસમુદ્રનાં પાણીની વધઘટ ( ભરતી મેટ.) થવાના કારણનું નિરૂપણુ 'भंते ! ति भगवं गोयमे त्या...
सूत्रार्थी - (भंते ! ति भगवं गोयमे समणं भगवं महावीर वंदइ नमस) કડુ ભટ્ટન્ત !” એવું સબોધન કરીને ભગવાન ગૌતમે શ્રમણ ભગવાન મહાવીરને વણા