________________
प्रमेयेचन्द्रिका टीका. श. ३ उ. ३ . ५ प्रमत्ताप्रमत्तसंयतवक्तव्यता निरूपणम् ५८३ प्रतिपादितः, एवञ्च जीवनौकायाः अनास्रवतादशायां निष्क्रियतया मोक्षमाप्ति रूपोर्ध्वगमनं सामर्थ्यादुपनतं विज्ञेयमिति ॥ सू० ४ ॥
प्रमत्ता - प्रमत्तसंयतवक्तव्यतामाह
मूलम् - पमत्त संजयस्स णं भंते ! पमत्तसजमे वट्टमणिस्स सवा वियणं पमत्तद्धा, कालओ केवश्विरं होइ ? मंडियपुत्ता ! - एगजींव पडुच्च जहणणेणं एक्कं समयं उक्कोसेणं देसूणा पुचकोडी, णाणाजीवे पहुच सङ्घद्धा । अप्पमत्तसंजयस्स णं भंते ! अप्पमत्तसजमे वहमाणस्स सवा वि णं अप्पमतद्धा कालओ केवच्चिंर होइ ? मंडियपुत्ता ! एगजीवं पडुच्च जहण्णेणं अंतोमुहुत्तं, उक्कोसेणं देसूणा पुंबकोडी, णाणाजीवे पडुच सवद्धं, सेवं भंते ! सेवं भंते ! त्ति भगवं गोयमे मंडियपुते अणगारे समणं भगवं महावीरं वंदइ नमसइ, वंदित्ता नमसित्ता, संजमेणं तवसा अप्पाणं भावेमाणे विहरइ सू. ॥ ५ ॥
छाया - प्रमत्तसंयतस्य खलु भदन्त ! ममत्तसंयमे वर्तमानस्य सर्वाऽपि च कर्मबंध नहीं करता है । इस तरह जीवरूप नौका का अनास्रवदशा में निष्क्रिय हो जाने के कारण मोक्षप्राप्तिरूप उर्ध्वगमन अपने आप चन जाता है । जीव को यह अनास्रव दशा शुक्लध्यान के चतुर्थपाद - के अवलंबन से ही होति है । ऐसा जानना चाहिये ॥ सू. ४. ॥ प्रमत्त अप्रमत्त संयंत की वक्तव्यता का वर्णन :
'पमत्त संजयस्स णं भंते !" इत्यादि । A
सूत्रार्थ - ( पमत्तसंजमे वद्यमाणस्स पमत्त संजयस्स गणं भंते!) हे ખની ગયેલ “જીવરૂપી નૌકાનું, મેાક્ષપ્રાપ્તિરૂપ ઉર્ધ્વગમન ‘આપા આપ શકય બની જાય છે. શુકલધ્યાનનાં ચેાથા પાદ (પગથિયા) નું અવલંબન કરવાથી જીવને એ અનાસવ दृशा प्राप्त थाय छे, मेभ सभ ॥ ४ ॥
પ્રમત્ત-સંયત્ત અને અપ્રમત્ત સંયંતનું વર્ણન— 'प्रमत्त संजयस्स णं भंते ! - इत्यादि । सूत्रार्थ - (एमत्त संजमे
हमाणस्स पमत्त संजयस्स णं भंते! हे महन्त !