________________
प्रमेयचन्द्रिका टीका श. ३ उ. ३ सू. ३ जीवानां एजनादिक्रियानिरूपणम् ५५९ वर्तमानः प्रवर्तमानः, 'बहूणं पाणाणं' बहूनाम् माणानाम् ' चहूणं भूयाणं ' बहूनां भूतानाम् तदुक्तं
प्राणाः द्वित्रिचतुः मोक्ताः भूतास्तु तरवः स्मृताः । जीवाः पञ्चेन्द्रियः प्रोक्ताः शेषाः सत्त्वा उदीरिताः इति
"
"
बहूणं जीवाणं' बहूनां जीवानाम् 'सत्ताणं' सत्त्वानाम् प्राणिनाम् प्राणाःद्वीन्द्रियादयः, भूता वनस्पतयः, जीवाः पञ्चेन्द्रियाः, सत्वाः पृथिव्यादयः, वायुकायपर्यन्ताश्चत्वारः 'दुक्खावणयाए' दुःखापनतायाम् दुःखानाम् आपना प्रापणा दुःखापना तस्याभावः तस्यां मरणरूपदुःखमापणायाम् इत्यर्थः यद्वा - इष्टवियोगादि दुःखहेतुप्रापणायाम् 'सोआवणयाए ' शोचापनतायां शोकमापणायाम् दैन्यमापणायाम् तथा 'जूरावणयाए ' जूरापनतायां शोकातिरेकेण शरीरजीर्णता प्रापणायाम् ' तिप्पाणयाए ' तेपापनतायाम् अतिशोकाद् नयनाथुमुखलाला दिक्षरणमापणायाम् 'पिट्टावणयाए ' माणे' संरम्भ में प्रवृत्तिवाला हुआ 'समारंभे वहमाणे' समारम्भ में वर्तमान हुआ 'हणं पाणाणं' अनेक प्राणियोंको द्वीन्द्रिय तेइन्द्रिय और चतुरिन्द्रिय जीवों को- 'भूयाणं' अनेक भूतो को वृक्षों को 'जीवाणं' अनेक जीवों को-पंचेन्द्रिय प्राणियों को- 'सत्ताणं' अनेक सत्वों को पृथिव्यादिक जीवों को 'दुक्खावणयाए' दुःखी करने में, अथवा इष्टवियोग आदि दुःख के हेतुओं को उत्पन्न करने में 'सोयाचणयाए' शोकाकुलित करने में दीनता उत्पन्न करने में, तथा जूरावणयाए' शोक की अधिकता से शारीरिक जीर्णता उत्पन्न करने में तिप्पाणवाए ' शोक की अधिकता हो जाने के कारण आंखों से आंसुओं के बहाने में, तथा मुख से लाल निकलवाने में 'पिट्ठावणयाए ' પ્રવૃત્ત રહેતે તે જીવ ( चहुणं पाणाणं ' ने प्रालीयोने-द्वीन्द्रिय, त्रीन्द्रिय अ यतुरिन्द्रिय वो,' भूयाणं' अने भूताने ( वनस्पतिमोने ), जीवाणं " सने छ्वाने यथेन्द्रिय आमनेि, 'सत्ताणं ' અનેક સત્ત્વાને ( પૃથ્વીકાય અકાય તેજસ્કાય અને વાયુકાયના જીવેને दुखावणयाए ' दु:भी उरवामां अथवा ઇવિયેાગ આદિ દુઃખના હેતુષ્મા ઉત્પન્ન કરવામાં “ सोयावणयाए , शोअहुण કરવામાં દીનતા ઉત્પન્ન કરવામાં, તથા ” અધિક શાકનું કારણુ येहा उरीने शारीरिङ ता उत्पन्न खोभा, 'विप्पावणयाए ' शोउनी અધિકતાને કારણુ આંખમાંથી આંસુ પડાવવામાં તથા મુખમાંથી લાળ ઝરાવवामां, ' पिट्ठावणयाए ' तभाया, थायड आहि तेने भावाभा, 'परियावणयाए
"
जूरावणयाए
“