________________
ममेयचन्द्रिकाटीका श. ३ उ.३ सू०३ जीवानां एजनादिक्रियानिरूपणम् ५४३ वमाणे, सारंभे वहमाणे, समारंभे वट्टमाणे, वहूणं पाणाणं, भूयाणं, जीवाणं, सत्ताणं, दुक्खावणयाए, सोयावणयाए, जूरावणयाए, तिप्पावणयाए, पिहावयाए, परियावणयाए, वइ, से तेणटेणं मंडियपुत्ता ! एवं बुच्चइ, जावं च णं से जीवे सया समियं एयइ, जाव-परिणमइ, तावं च णं तस्स जीवस्स अंते अंतकिरिया न भवइ, जीवेणं भंते ! सया समियं णो एयइ जाव-नो तं तं भावं परिणमइ ? हंता, मंडियपुत्ता ? जीवे णं सया समियं जाव-नो तं तं भावं परिणमइ, जावं च णं भंते ! से जीवे नो एयइ, जाव-नो तं तं भावं परिणमइ, तावं च णं तस्स जीवस्स अंते अंतकिरिया भवइ ? हंता, जाव-भवइ ! से केणटणं जाव-भवइ ? मंडिय पुत्ता ! जावं च णं से जीवे
सया समियं णो एयइ, जाव नो तं तं भावं परिणमइ, तावं ___ च णं से जीवे नो आरंभइ, नो सारंभइ, नो समारंभइ, नो
आरंभे वइ, नो सारंभे वइ, नो समारंभे वट्टइ, अणारंभमाणे, असारंभमाणे, असमारंभमाणे, आरंभे अवहहमाणे, सारंभे अवमाणे, समारंभे अवट्ट माणे, बहूणं पाणाणं, भूयाणं नीवाणं, सत्ताणं, अदुक्खावणयाए, जाव अपरितोवणयाए वहइ ॥ सू० ३ ॥ छाया-जीवः खलु भदन्त ! सदा समितम्-एजते, व्येजते, चलति, स्प
जीवों की एजनादि क्रिया की वक्तव्यना का वर्णन'जीवे णं भंते ! सया समियं एय इ' इत्यादि । सूत्रार्थ (जीवे णं भंते । सया समियं एयह) हे भदन्त ! जीव 'जीवेणं भंते ! सयासमियं एयइ' त्या सूत्रा-(जीवेणं भंते । सयासमियं एयइ ' महन्त ! 4 सासभित