________________
प्रमेयचन्द्रिका टीका श.उ.२सू.१२अमरकुमारऊर्ध्वगमनस्वरूपनिरूपणम् ५११ सेत्स्यति, सिद्धो भविष्यति 'जाव-अंत कादिइ' यावत्-अन्तं करिष्यति, यावत्करणा-युद्धमुक्तादिसंग्राह्यम् । तदुक्तम्-चुज्झिहिइ, मुचिहिइ, निव्वाहिद, सन्बदुखाणमंतं करिहिइ । ॥ सू० १२ ॥
असुरकुमाराणां सौधर्मकल्पपर्यन्तो लोकोत्पन्नमयोजनवक्तव्यतामाह
मूलम्-'कि पत्तियं णं भंते ! असुरकुमारा देवा उड्ढं उप्पयंति, जाव सोहम्मो कप्पो ? गोयमा! तेसिणं देवाणं अहणोववन्नगाणं वा चरिमभवत्थाणं वा इमेयारूवे अज्झथिए; जाव-समुप्पज्जइ अहो ! णं अम्हे हि दिवा देविडढी जावलद्धा, पत्ता अभिसमण्णागया, जारिसियाणं अम्हे हि दिवा देविड्डी लद्धा, पत्ता जाव- अभिसमण्णागया, तारिसियाणं सक्केणं देविदेणं, देवरण्णा दिवा देविड्ढी, जाव-अभिसमण्णा गया, जारिसियाणं सकेणं देविदेणं, देवरपणा जाव-अभिसमनागया, तारिसियाणं अम्हेहिं वि जाव-अभिसमन्नागया, तं गच्छामो णं सकस्स देविंदस्स, देवरपणो अंतिअं पाउभवामो, पासामो ताव सकस्स देविंदस्स, देवराणो दिवं देविड्ढिं जाव-अभिसमन्नागयं, पासउ ताव अम्हे वि सक देविदे, 'महाविदेहे वासे सिज्झिहिह जाव अंतं काहिइ' यह महाविदेहक्षेत्र से मुक्त होगा यावत् शरीरका त्याग करेगा यहां 'यावत्' शब्दसे 'वुज्झिहिद, मुञ्चिहिइ, निव्वाहिइ, सन्वदुक्खाणमंतं करिहिइ' इन पदोंका ग्रहण किया गया है ॥ सू० १२ ॥ सिज्झिहिइ जाव अतं काहिइते भविड क्षेत्रमा मनुष्य पयोथे उत्पन्न यथे भने सिद्ध ५६ पाम महा 'जाव' ५४थी नोयना सूत्रपाठे अडए सय छ 'बुज्झिहिइ, मुचिहिइ,परिनिवाहिइ, सवदुक्खाणमंत करिहिइमेट महावि भान्म લઈને તે બુદ્ધ થશે, મુક્ત થશે, સમસ્ત કોને ક્ષય કરશે, અને સમસ્ત દુખેથી મુકત થઈને મેક્ષ પામશે. ૧૨ છે