________________
भगवतीपत्रे ___ मूलम्-'सकस्स गं भंते ! देविंदस्स देवरको उई, अहे, तिरियं च गइविसयस्स कयरे कयरे हितो अप्पे वा, बहुए वा, तुल्ले वा, विसेसाहिए वा ? सवत्थो खेनं सके देविदे, देवराया अहे ओवयइ एकेणं समपणं, तिरियं संखेजे भागे गच्छइ, उट्टे संखेजे भागे गच्छइ, चमरस्स णं भंते ! असुरिंदस्स, असुररण्णो उड्डे, अहे, तिरियं च गइविसयस्स कयरे कयरे हितो अप्पे वा, वहुए वा, तुल्ले वा, विसेसाहिए वा? गोयमा! सवत्थो खेतं चमरे असुरिंदे असुरराया, उर्दू उप्पयइ एक्के गं समएण, तिरिय संखेजे भागे गच्छइ, अहे संखेज्जे भागे गच्छइ, वज्जं जहा सक्करस तहेव, नवरं वि. सेसाहिअं कायचं, सक्कस्स णं भंते ! देविंदस्स, देवरणो ओवयणकालस्स य, उप्पयणकालस्स य कयरे कयरे हितो अप्पे वा, वहुए वा, तुल्ले वा, विसेसाहिए वा? गोयमा ! सवत्थोवे सकस्स दविदस्त, देवरण्णो उड़ अप्पयणकाले, संखेजगुणे, चमरस्स वि जहा सकस्स, नवरं-सव्बत्थोवे ओवयणकाले उपयणकाले संखेजगुणे, वजस्त पुच्छा ? गोयमा! . सम्वत्थोवे उप्पयणकाले, ओवयणकाले विसेसाहिए, एयस्स णं. भंते ! वज्जस्त वज्जाहिवइस्स, चमरस्स य, .. कयरे कयरे. हिंतो अप्पा वा, बहुआ वा, तुला वा, विसेसाहिआवा ? गोंयमा ! सक्कस्स य उप्पयणकाले, चमरस्स. या ओवयणकाले: