________________
प्रमेयचन्द्रिकाटीका श.३ उ.२ मू०९ शक्रस्य विचारादिनिरूपणम् ४४१ खल्लु तहारूवाणं, अरहंताणं भगवंताणं, अणगाराणय अचासायणाए तिकट्ठ ओहिं पउंजइ, ममं ओहिणा आभोएइ, हा ! हा ! अहो ! हतो अहमंसि तिकटु ताए उकिट्ठाए जाव-दिवाए देवगईए वज्जस्स विहिं अणुगच्छमाणे, तिरियमसंखेजाणं दीव-समुदाणं मझं मज्झेणं, जाव-जेणेव अस्तेगवरपायवे, जेणेव ममं अंतिए तेणेव उवागच्छइ ममं चउरं गुलमसंपत्तं वजं पडिसाहरइ, अवीयाइं मे गोयमा ! मुठिवाएणं केसग्गेवीइत्था, तए णं से सक्के देविंदे देवराया, वज्ज परिसाहरित्ता ममं तिक्खुत्तो आयाहिणपयाहिणं करेइ, वंदइ, नमंसइ, एवं वयासि-एवं खल्लु भंते ! अहं तुभं नीसाए चमरेणं असुरिदेणं, असुररपणा सयमेव, अच्चासाइए, तएणंमए परिकुविएणं; समाणेणं चमरस्स असुरिंदल, असुररणोवहाए वजे निसट्टे, तएणं ममं इमेयारूवे अज्झथिए, जावसमुपज्झित्था-नो खलु पभू चमरे असुरिंदे, असुरराया, तहेव जाव ओहिं पउंजामि, देवाणुप्पिए ओहिणा आभोएमि, हा ! हा! अहो ! हतोम्हि तिकटु ताए उक्टिाए जाव-जेणेव देवाणुप्पिए तेणेव उवागच्छामि, देवाणुप्पियाणं चउरंगुलम: संपत्तं वज्जं पडिसाहरामि, वज्जपडिसाहरणट्टयाएणं इहमागए, इहसमोसढे, इहसंपत्ते इहेव अजं उवसंपजित्ताणं विहरामि, तं खामेमि णं देवाणुप्पिया ! खमंतु मं देवाणुप्पिया! खमंतु मरहंतिणं देवाणुप्पिया! णाइभुजो एवं पकरणयाए