________________
४२८ . . .. .. .
भगवती भोजनमनामविकूलाम् ' फरसं' पपाम् कठोरा गिरं वाणीम् 'निसिइ' निःराजति उचारयति, अनया रीत्या सचमरः शक्रस्य आवासं सौधर्मकल्प विमानमागत्य महोत्पातं फरोति ॥ १० ७ ॥
चमरपति शक्रम्य पतमोक्षगभगवरणागमनवक्तव्यता प्रस्तुगते
म्लम्-तएणं से सरके देविदे, देवराया तं अणिद्रं जाव अमणामं असुअपुवं फरुसं गिरं सोचा, निसम्म आसुरुत्ते, जार-मिसिमिसेमाणे तिवलि भिउडि निडाले साहह चमरं असुरिंदं, असुररायं, एवं वयासो-हंभो ! घमरा ! असुरिंदा ! असुरराया ! अपत्थिअपस्थिआ ! जाव हीणपुण्णचाउदसा ! अज न भवसि, न हि ते सुहमत्थी तिकट्ट तत्थेव सीहासणवरगए वनं परामुसइ, तं जलंतं, फुडतं तडतडतं उक्कासहस्साई वि. णिमुअमाणं, जालासहस्साई, पमुंचमाणं, इंगालसहस्साई पविक्खिरमाणं पविक्खिमाणं, फुलिंगजालामाला सहस्सेहि चक्खुविक्खेवदिद्विपडिघायं पि पकरेमाणं, हुअवहअइरेगतेयदिप्पं तं, जइणवेगं, फुल्लकिसुयसमाणं, महन्भयं, भयंकरं चमरस्स असुरिंदस्स, असुररणो वहाए वजं निसिरइ, तएणं से असुरई' उसने उस अधम, अनिष्ट, अकमनीय, अप्रिय, अशुभ-अकल्याणकारिणी-अमनोज्ञ-अमन्जुल, श्रोताजन के मन को अरुचिकारक, एवं कठोर चाणी का प्रयोग-उच्चारण किया। तात्पर्य-कहने का यह है कि इस रीति से उस चमरने शक्र आवासभूत सौधर्मकल्प विमान में आकर महाउत्पात किया ॥सू०७॥ णणं. अमणाणं, फरुसं गिरं निसिरई'' अथम, मनिष्ट, ५४भनीय ( २), અપ્રિય, અભિ, અમનેશ, અમૃદુલ, અરુચિકર અને કઠેર શબ્દ 'બાલવા માંડયા. કહેવાનું તાત્પર્ય એ છે કે શકના સૌધર્મ દેવલેકમાં જઇને ચમરે ઉપર મુજબ ઉત્પાત મચાવ્યું સૂ૦ ૭