________________
-
४२८ .. ., ..
मगरतीय श्रोतजनमनामविकूलाम् 'फरसं' पपाम् कठोरां गिरं वाणीम् 'निसिह निःसृजति उचारयति, अनया रीत्या सचमरः शक्रस्य भावासं सौधर्मकरप विमानमागत्य महोत्पातं करोति ॥ ० ७ ॥
चमरपति शक्रस्य मनमोक्षणभगवच्छरणागमनवरून्यता प्रस्तुगते
मलम्--तएणं से सक्के देविंदे, देवराया त अणिटुं जाव अमणामं असुअपुत्वं फरुसं गिरं सोचा, निसम्म आसुरुत्ते, जार-मिसिमिसेमाणे तिवलिअं भिउडि निडाले साहस चमरं असुरिंदं, असुररायं, एवं वयासी-हंभो! अमरा! असुरिंदा! असुरराया ! अपत्थिअपस्थिआ ! जाव हीणपुण्णचाउदसा ! अज न भवसि, न हि ते सुहमत्थी तिकटु तत्थेव सीहासणवरगए वज परामुसइ, तं जलंतं, फुडतं तडतडतं उक्कासहस्साई वि. णिमुअमाणं, जालासहस्साई, पमुंचमाणं, इंगालसहस्साई पविक्खिरमाणं पविक्खिमाणं, फुलिंगजालामाला सहस्सेहिं चक्खुविक्खेवदिट्रिपडिघायं पि पकरेमाणं, हुअवहअइरेगतेयदिप्पं तं, जइणवेगं, फुलकिंसुयसमाणं, महन्भयं, भयंकरं चमरस्स असुरिंदस्स, असुररणो वहाए वजं निसिरइ, तएणं से असुरइ' उसने उस अधम, अनिष्ट, अकमनीय, अप्रिय, अशुभ-अकल्याणकारिणी-अमनोज्ञ-अमन्जुल, श्रोताजन के मन को अरुचिकारक, एवं कठोर वाणी का प्रयोग-उच्चारण किया। तात्पर्य-कहने का यह है कि इस रीति से उस चमरने शक आवासभूत सौधर्मकल्प विमान में आकर महाउत्पात किया ॥सू०७॥
गुण्णं, अमणाणं, फरसं गिरं निसिरई' अधभ, मनिष्ट, अभिनीय (मसुंदर), અપ્રિય, અભિ, અમનેz, અમૃદુલ, અરુચિકર અને કઠોર શબ્દ બોલવા માંડયા. કહેવાનું તાત્પર્ય એ છે કે શક્રના સોધર્મ દેવલોકમાં જઇને ચમરે ઉપર મુજબને ઉત્પાત મચાવ્યો છે સૂ૦ ૭ છે