________________
प्रमेयचद्रिन्का टीका श. ३ उ. २ सु. ७ चमरेन्द्रस्योत्पातक्रियानिरूपणम् ४२५ यणं' परिघरत्नम् ' अंबरतलंसि' अम्बरतले 'वियट्टमाणे वियहमाणे' व्यावर्तयन् व्यावर्तयन् पौनः पुन्येन भ्रामयन् 'विउभाएमाणे विउभाएमाणे' विभ्राजयन विभ्राजयन विशेषेण वारं वारं द्योतयन् 'ताए उक्किट्टाए' तया कयाऽपि विलक्षणया उत्कृष्टया उत्कर्षशालिन्या गत्या इति शेषः 'जान तिरियमसंखेज्जाणं' यावत् - तिर्यगू असंख्येयानाम्, यावत्करणात्- 'त्वरितया चपलया' इत्यारभ्य 'गत्या' इत्यन्तं संग्राद्यम्, 'दीवसमुहाणं' द्वीपसमुद्राणाम् 'मज्झ' मज्झेण ' मध्यं मध्येन मध्यभागेन 'वीवयमाणे' व्यतिव्रजन् व्यतिक्रामन निर्गच्छन 'जेणेव ' यत्रैव यस्मिन्नेव प्रदेशे 'सोहम्मे कप्पे' सौधर्मः कल्पः, 'जेणेत्र' यत्रैव यस्मिन्नेव स्थाने 'सोहम्मवर्टिस' सौधर्मावतंसकं तन्नामकं 'विमाणे' विमानम्, 'जेणेव ' यचैव यस्मिन्नेव स्थळे 'गृहम्मा सभा' सुवर्मा सभा 'तंत्र' तत्रैव 'उबागच्छड़' उपागच्छति उपागतः तत्रोपागत्य च 'एग पायें' एक पार्द वह 'अंचरतमि' आकाशतल में 'फलिडरयणं' अपने परिघरत्न नामक शस्त्रको 'विग्रहमाणे २' वार २ घुमाता हुआ उसे 'विभागमाणे२' बार२ उसे विशेषणरूपसे चमकाता हुआ 'ताए उक्किद्वाए' उसविलक्षण उत्कृष्ट 'ए' गति द्वारा 'जाव तिरियमसंखेज्जाणं' यावत् तिर्यग असंख्यात् 'दीवसमुद्दाणं' द्वीपसमुद्रों के 'मज्झं मज्झेणं' पीचो बीचमें 'वीवयमाणे' होकर निकला और 'जेणेव सोहम्मे कप्पे' जहाँ share on 'जेणेव सोहम्मवडिसए चिमाणे' जहां सौधर्मावतंसकविमान था 'जेणेव ' जहाँपर 'सुहम्मा सभा' सुधर्मा सभा थी 'तेणेव उचागच्छइ' वहां पहुँचा, वहां जाकर उसने 'एगें पायें' एक पैर को દેવાને તેણે બે ભાગમાં વહેંચી નાખ્યા, आरक्खे देवे विपलायमाणे ' अने आत्मरक्ष४ हेवाने नसाडी भूझ्या या शेते 'अंवरत' आशमां त्यात भयावतेो 'फलिहरयणं वियट्टमाणेर विउमायमाणे' अने तेना पश्धिरत्नने यारे घुमातो भने भावतो ते 'ताए उक्किहार गइए' तेनी ते उत्सृष्ट गतियो 'जाब तिरियमसंखेज्जाणं' तिर्यग्योङना असण्यात 'दीवसमुद्दाणं मज्झं मज्झेणं वीइवयमाणे' द्वीपसमुद्रोनी वस्येथी पसार थाने भागणने भागण उडवा साग्यो, 'जेणेव सोहम्मे कप्पे' मा रीते उडता उडतो ते भ्यां सौधर्म' देवसो तु', 'जेणेत्र सोहम्मे चर्डिसए. विमाणे ' तेमां पशु नयां सौधर्भावतंसः विमान तु, 'जेणेव सुहम्मासभा' तेमां ने भग्यामे सुधर्भा सभा हती ' तेणेव उवागच्छ ' त्यां यहांथी गये. त्य જઈને તેણે શું કર્યુ તે સૂત્રકાર ખતાવે છે
: