________________
प्रमेयचन्द्रिका टीका श.३ उ. २ सू. ७ चमरेन्द्रस्योत्पातक्रियानिरूपणम् ४०९ तब निश्रया शक्रं देवेन्द्रम् देवराज स्वयमेन अत्याशातयितुम् इति कृत्वा उत्तरपौरस्त्य दिग्रभागम् अवक्रामति, अवक्रम्य क्रियसमुद्घातेन समवहन्ति, यावत-द्वितीयमपि वैक्रियसमुद्घातेन समवहन्ति, एकां, महती, घोराम् घोराकाराम् , भीमाम् , भीमाकाराम् , भास्वराम् , भयानिकाम् , गम्भीराम् , उत्रासनिकाम् , कालाधरात्र-मापराशिसंकाशाम् , योजनशतसोहस्रिकाम् , महावोन्दीम् विकुर्वति, विकुर्वित्वा आस्फोटयति आस्फोग्य वल्गति,दलित्वा गर्नति, की (जाव नमंसित्ता) यावत् नमस्कार कर ( एवं वयासी) नह इस मकार से कहने लगा-(इच्छामि णं भंते ! तुम्भं नीसाए सकं देविंदे देवरायं सयमेव अचासाइत्तए तिकट्ठ उत्तरपुरस्थिमं दिसीभागं अव. कमइ ) हे भदन्त ! मैं आपकी निश्रा से स्वयं ही देवेन्द्र देवराज शक्र को उसकी शोभा से भ्रष्ट करना चाहता हूं. इस प्रकार कहकर वह ईशानकोणकी ओर चला गया । वहां जाकर उसने (वेउब्धिय समुग्याएणं समोहणइ) वैक्रिय समुद्धात द्वारा आत्म प्रदेशोंको बाहर निकाला (जाव दोच्चपि वेउब्वियसमुग्घाएणं समोहणइ) यावत् दुबारा भी उसने वैक्रिय समुद्धात से अपने आत्म प्रदेशोंको समवहत कियाअर्थात् दुधारा भी उसने वैक्रिय समुद्धात किया, इस तरह करके उस चमर ने (एगं महं घोरं घोरागारंभीमं भीमागारं भासुरं भयाणीयं गंभीरं उत्तासणयं कालडरत्तभासरासिसंकास जोयणसयसाहस्सीयं महायोंदि विउव्वइ) एक बडा भारी शरीर बनाया-यह शरीर उसका घोररूप था, घोर आकार वाला था, भीम (भयंकर) रूप था, भीम [एवं बयासी] मा प्रभारी Bधु-[ इच्छामि णं भंते ! तुभं निसाए सक्कं देविंद देवरायं सयमेव अचासाइत्तए त्ति कट्ट उत्तरपुरस्थिमं दिसीभागं अवकमइ] હે ભદન્ત ! હું આપની નિશ્રાથી (આયથી મારી જાતે જ, દેવેન્દ્ર દેવરાય શકને તેની શોભાથી ભ્રષ્ટ કરવા માગું છું. આ પ્રમાણે કહીને તે ઈશાનમાં ચાલ્યો ગયો. त्यi arने ते | वेउब्धियसमुग्याएणं समोहाइ] वैश्यि समुधात द्वारा मात्र प्रशान गडा२ या. [जाव दोनपि वेजियसमग्याएणं समोहणइ] माल વાર વૈક્રિય સમુઘાત કરીને તેણે આત્મપ્રદેશને સમવહન કર્યા–એટલે કે તેણે બીજી वा२ ५९ वैठिय अभुधात . या प्रमाणे वैश्यि समुधात ४शन त९ [ एग महं घोर घोरागारं भीमं भीमागारं आसुरं भयाणीयं गंभीरं उत्तासणय कालडू रत्त भासरासिसंकासं जोयणसयसाहस्सीये महाबोदि विउवा ] मे ध विराट શરીર બનાવ્યું. તેનું તે શરીર ઘરરૂપ (વિકરાળ)હતું ઘેર આકારવાળું હતું. ભીમરૂપ (ભયં.