________________
-
-
-
-
४०२
. भगवतीने 'देवराया' देवराजो वर्तते 'अण्णे खलु भो!' अन्यः अपरः खलु भो ! देवाः ! 'से चमरे' सोऽहं चमरः 'अमुरिंदे' असुरेन्द्रः 'अमरराया' अमुरराजः अस्मि आवयोः परस्परं महत्तारतम्यं वैपम्यश्च वर्तते यतः महट्टीए खलु भो ! से सक्क' महर्दिकः खलु भो देवाः । स शकः 'देवि देवराया? देवेन्द्रो देवराजः, अपच अप्पिडीए खलु भो ! अल्पदिकः खलु भो देवाः ! 'से चमरे स चमरः 'अमूरिदे असुरराया' असुरेन्द्रोऽमुरराजोऽहमस्मि, 'तं इच्छामि णं तत् तस्मात् कार णात् इच्छामि खलु 'देवाणुप्पिया' भो देवानुप्रियाः! 'सक देविंद' शक्र
देवेन्द्र 'देवरायं देवाराजं 'सयमेव' स्वयमेव केवलमेकाकी अहमेव 'अच्चासा. ___ इत्तए' अत्याशातयितुम् अतितरीमाशातनाविषयीकर्तुम् निजस्वरूपाद् भंश
भो ! खल अण्णे' देवेन्द्र देवराज शक हे देवो ! चमर से भिन्न है दूसरा है और 'असुरिंदे असुरराया चमरे भो! अण्णे' असुरेन्द्र असुरराज चमर हे देवो! उससे भिन्न है-दुसरा है 'से सक्के देविंदे देवराया महिड्डिए खलु' तथा वह देवेन्द्र देवराज शक बहुत बड़ी ऋद्विवाला है, और 'से चमरे असुरिंदे असुरराया अप्पिड्डीए खलु भो!' वह असुरेन्द्र असुरराज चमर हे देवो ! उससे बहुत घोडी सो ऋद्धिचाला हैं-यह सय में जानता हूं और मानता हूं-परन्तु फिर भी मैं देवाणुप्पिया' हे देवानुप्रियो ! 'तं सक्कं देविंद देवराय' उस देवेन्द्र देवराजको 'सयमेव' अकेला ही 'अञ्चासाइत्तए णं इच्छामि उसमें निजस्वरूप से च्युत करनेकी चाहनावाला हो रहा हूं तात्पर्य कहनेका यह है कि मैं मानता हूं वह शक देवोंका इन्द्र और उन का राजा है तथा मैं ऐसा नहीं हूं। वह बहुत भारी विभूतिका मन 'अमरिंदे असुरराया चमरे भो ! अण्णे' आसुरेन्द्र सुसर सभ२ ५ भिन्न છે. કહેવાનું તાત્પર્ય એ છે કે મારા કરતાં કેન્દ્ર અધિક સામ વાળે છે, એ વાત
any छु: 'से सक्के देविदे देवराया महिडिए खलु' ! तेन्द्र हवराय' मा द्धिवाणी छ.. 'चमरे अमरिंदे असुरराया अप्पिडीए खल' અને દેવેન્દ્ર દેવરાજ ચમર તેના કરતાં ઓછી ઋદ્ધિવાળો છે, તે વાત પણ હું સમજું
Bai ya 'देवाणुप्पिया! वानुप्रियो! 'तं सक्कं अच्चासाइत्तएणं इच्छामि' તેની શોભાથી ભ્રષ્ટ કરવા ઈચ્છું છું. કહેવાનું તાત્પર્ય એ છે કે-હું જાણું છું કે શદ દેવલોકના દવે નો રાજા અને ઇન્દ્ર છે. અને હું તેના જેટલું સામર્થ્ય ધરાવતો નથી. તે ઘણી ભારે સમૃદ્ધિને સ્વામી છે, પણ હું અલ્પ સમૃદ્ધિને ધણું છું. છતાં પણ હું તેને વાત વાતમાં પરાસ્ત કરી શકે છે. મારી સામે તેની શી વિસાત છે