________________
प्रमेयचन्द्रिका टीका श. ३ उ. २ सू. ५ चमरेन्द्रस्योत्पातक्रियानिरूपणम् ३८१ वायसभाए जाव- इंदत्ताए उववण्णे, तणं से चमरे असुरिंदे, असुरराया अहुणोववन्ने पंचविहाए पजत्तीए पजत्तिभावं गच्छइ, तं जहा - आहारपजत्तीए, जाव-भास-मणपजत्तीए, तरणं से चमरे असुरिंदे, असुरराया पंचविहाए पज्जत्तीए पज्जत्तिभावं गए समाणे उडूं वीससाए, ओहिणा आभोएइ जावसोहम्मो कप्पो, पासइय तत्थ सक्कं देविंद, देवरायं, मघवं, पाकसासणं, सयक्कउं, सहस्सक्खं, वज्जपाणिं, पुरंदरं, जाव-दस दिसाओ उज्जोवेमाणं, पभासेमाणं सोहम्मे कप्पे, सोहम्मे वडिंस विमाणे सकंसि सीहासणंसि, जाव - दिवाई भोगभोगाई भुंजमाणं पास, इमेयारूवे अज्झत्थिए, चिंतिए, पत्थिए, मणोगए संकप्पे समुपजित्था - केसणं एस अपत्थिअपत्थए, दुरंतपंतलक्खणे, हिरिसिरिपरिवज्जिए; हीणपुण्णचाउद्दसे जं णं ममं इमाए एयारुवाए दिवाए देवडीए, जाव - दिव्वे देवाणुभावे लद्धे, पत्ते अभिसमण्णागए उपि अप्पुस्सुए दिव्वाई भोगभोगाई भुंजमाणे विहरइ, एवं संपेहेइ, संपेहित्ता सामाणि परिसोत्रवन्नए देवे सहावेइ, एवं वयासी केस णं एस देवाशुप्पिया ! अपत्थिअपत्थए, जाव - भुंजमाणे विहरइ ? तणं ते सामाणिअपरिसोववन्नगा देवा चमरेणं असुरिंदेणं असुररण्णा एवं वृत्ता समाणा हट्ट तुट्ट जाव- हयहियया करयल परिग्गहिअं दसनहं सिरसावत्तं मत्थए, अंजलिं कट्टु जएणं, विजएणं, वृद्धावेंति, एवं वयासी - एस णं देवाणुप्पिया ! सक्केदेविंदे, देवराया जाव - विहरइ ॥ सू० ५ ॥