________________
३७६
भगवती सूत्रे
पुरे नयरे जेणेव असोयवणसंडे उज्जाणे, जेणेत्र असोयवरपायवे, जेणेव पुढवीसिलापहओ, तेणेव उवागच्छामि उवागच्छित्ता असोगवरपायवस्त हेट्टा पुढवीसिला वयंसि अट्टमभत्तं परिगिहामि, दो वि पाए साहहु बग्घारियपाणी; एगपोग्गलनिविदिट्ठी, अणिमिसणयणे ईसि पन्भारगएणं काएणं, अहापणिहिएहिं गत्तेहिं, सर्वे दिएहिं गुत्तेहिं एगराइअं महापंडिमं उपसंपज्जेत्ताणं विहरामि ॥ सू० ४ ॥
छाया - तस्मिन् काले तस्मिन् समये अहं गौतम ! छस्पकालिकायाम् एकादशवर्षपर्यायः षष्ठं पष्ठेन अनिक्षिप्तेन तपःकर्मणा संयमेन तपसा आत्मानं भावयन्, पूर्वानुपूर्व चरन् ग्रामानुग्रामं द्रवन् यत्रेच सुंसुमारपुरं नगरम्, यत्र अशोकवन
'तेणं कालेणं तेणं समएणं इत्यादि ।
सूत्रार्थ - ( तेणं कालेणं तेणं समरणं ) उस काल में और उस समय में (गोयमा) हे गौतम ! (अहं) में (छाउमत्थ कालियस्स एकारसवासपरियाए' छद्मस्थावस्था में था और दीक्षा लिये ११ वर्ष हुए थे । (छट्ठ छट्टेणं अणिक्खितेणं तवोकम्मेणं संजमेणं तवसा अप्पाणं भावे माणे ) निरंतर छट्ट छट्टकी तपस्या से और संयम से आत्माको भावित करता हुआ मै ( पुव्वाणुपुचि चरमाणे ) तीर्थकर परम्पराके अनुसार चलता ( गामानुगामं दृइज्नमाणे) एक ग्रामसे दूसरे ग्राम में विहार करता २ ( जेणेव सुंसुमारपुरे नगरे जेणेव असोयवर्णसंडे उज्जाणे,
'तेणं कालेणं तेणं समएणं' छत्याहि
सूत्रार्थ (तेणं कालेणं तेणं समएणं) ते अणे मने ते समये, (गोयमा !) हे गौतम! (अहं) हु' (छाउमत्थकालियस्स एकारसवासपरियाए ) छद्मस्थावस्थाभ हतो, मने दीक्षा सीधाने ११ वर्ष पसार थ गयां तां (छट्ठ छट्टेणं अणिक्खित्तेणं तवम्मेणं संजमेणं तवसा अप्पा भावेमाणे ) निरंतर छने पारी छनी तप स्याथी मने सभयथी आत्माने आवित भरतो थहै। हु (पुन्त्राणुपुवि चरमाणे) तीर्थ ४२ परम्परा प्रभावे यासतो तो. (गामानुगामं दूइज्माणे) भे४ गामयी जीने गाभ विहार ४२ता ४२ता (जेणेव सुसुमारपुरे नयरे जेणे असो व