________________
प्रमेयचन्द्रिका. टीका श.३ उ.२ २.३ चमरेन्द्रस्य पूर्वभवादि निरूपणम् ३५९ कप्पइ मे तं पंथे पहिआणं दलइत्तए, जं मे दोचे पुडए पडइ कप्पड़ मे तं काग-सुणयाणं दलइत्तए, जं मे तच्च पुडए पडइ कप्पइ मे तं मच्छकच्छभाणं दलइत्तए, जं मे चउत्थे पुडए पडइ मे कप्पइ तं अप्पणा आहारेत्तए त्तिक? एवं संपेहेइ, कल्लं पाउप्पभाए रयणीये तं चेव निरवसेसं जाव-जं चउत्थे पुडए पडइ ते अप्पणा आहारं आहारेइ, तएणं से पूरणे बालतबस्सी तेणं ओरालेणं, विउलेणं पयत्तेणं पग्गहिएणं, वालतवोकम्मेणं तं चेव जाव-वेभेलस्स संनिवेसस्स मज्झं मज्झे णं निगच्छइ, पाउअ-कुंडिअ मादीअं उवकरणं, चउप्पुडयं दारुमयं पडिग्गहियं एगंतमंते एडेइ, वेभेलस्स! संनिवेसस्स दाहिण पुरस्थिमे दिसीभाए अनियत्तणियमंडलं आहिलित्ता संलेहणा जूसणा जूसिए, भत्तपाणपडियाइक्खिए पाउवगमणं निवणे ॥ सू० ३ ॥
छाय-चमरेण भदन्त ! असुरेन्द्रेण असुरराजेन सा दिव्या देवदिः, तच्चेव यावत् - केन लब्धा, केन माता, केन अभिसमन्वागता, एवं खलु
अय सूत्रकार चमरेन्द्रके पूर्वभव, जाति, प्रव्रज्या और पादपोपगमन संथाराके विपयमें कथन करते है-'चमरे णं भंते ! इत्यादि ।
सूत्रार्थ-(चमरे णं भंते ! असुरिंदेणं असुररण्णा सा दिव्वा देविड्डी तं चेव जाच किण्णा लद्धा, किण्णा पत्ता, किण्णा अभिसमण्णा गया?) हे भदन्त ! असुरेन्द्र असुरराज चमर ने यह दिव्य देवर्द्धि और यावत् वह सब किस तरह से लब्ध किया, किस तरह से प्राप्त किया एवं किस तरहसे उसे अपने आधीन बनाया । (एवं खलु
હવે સૂવકાર ચમરેન્દ્રના પૂર્વભવ, જાતિ પ્રત્રજ્યા અને પાપ ગમન સંથારાનું वर्णन ४३ छ - "चमरेणं भंते?" त्या
सूत्रार्थ - (चमरेणं भंते ! अमरिंदेणं असुररण्णा सा दिबा देविड़ी तं चेव जाच किण्णा लद्धा, किण्णा पत्ता, किण्णा अभिसमण्णा गया ?) છે ભદન્ત ! અસુરેન્દ્ર અસુરરાજ ચમરે આ દિવ્ય દેવસમૃદ્ધિ આદિ કેવી રીતે મેળવ્યા છે? કેવી રીતે પ્રાપ્ત કર્યા છે? કેવી રીતે પિતાને આધીન બનાવ્યા છે ?