________________
३४६
भगवती
देवा उ उप्पयंति, जाव- सोहम्मो कप्पो ? किं णिस्सापूर्ण भंते! असुरकुमारा देवा उर्दू उप्पयन्ति, जाब- सोहम्मो कप्पो ? गोयमा ! से जहानामए सवरा इवा, बच्चरा. इवा, टंकणा इवा, भुतुआ इवा, पण्हया इवा, पुलिंदा इवा, एगं महं रण्णं वा, ख (ग) बा, दुग्गं वा, दरिं वा, विसवं वा, पव्त्रयं वा णीसाए सुमहल्लमवि आसवलं वा, हत्थिवलं वा, जोहवलं वा, धणुबलं वा, आगलेति, एवामेव असुरकुमारा वि देवा णपणत्थ अरिहंता वा, अरिहंत चेइआणि वा, अणगारे वा, भाविअप्पणो निस्साए उड उप्पयंति, जाव-सोहम्मो कप्पो, सव्वे विणं भंते ! असुरकुमारा देवा उ उप्पयंति, जाव-सोहम्मो कप्पो ? गोयमा ! णो इणट्टे समडे, महिड्डिया णं असुरकुमारा देवा उङ्कं उप्पयंति, जाब - सोहम्मो कप्पो एसविणं भंते! चमरे असुरिंदे, असुरकुमारराया उड् उप्पइअ पुव्विं जाव- सोहम्मो कप्पो ? हंता, गोयमा ! अहो णं भंते! चमरे असुरिंदे, असुरकुमारराया महिडीए, महज्जुईए, जाव- कहि पविट्ठा ? कूडागारसाला दितो भाणिअवो ॥ सू० २ ॥
छाया - कियत्कालेन भगवन् ! असुरकुमारा देवाः ऊर्ध्वम् उत्पतन्ति यावत्सौधर्मकल्पं गताच गमिष्यन्ति च ? गौतम ! अनन्ताभिः उत्सर्पिणीभिः, अन
असुरकुमार देवों की उत्पात क्रिया का वर्णन -
'केवइयकालस्स णं भंते ।" इत्यादि ।
सूत्रार्थ - (केवइय कालस्स णं भंते ! असुरकुमारा देवा उड
.
અસુરકુમાર દેવાની ઉત્પાત કિયાનું વણુ ન.
“Hagu mzen of ✈ ! ?? yrulle¬
1
सूत्रार्थ:-(केवइय कालस्स णं भंते! अमरकुमारा देवा उड्ड उप्पयंति ?)