________________
"
प्रमेयचन्द्रिका टीका श. ३ उ. २ सू. १ भगवत्समवसरणम् चमरनिरूपणञ्च ३१७ भंते! असुरकुमारा देवा तत्थ गया चैव समाणा ताहिं अछराहिं सद्धिं दिवाई भोगभोगाई भुंजमाणा विहरितए ? णो इण समट्ठे से तेणं तओ पडिनियत्तंति, ततो पडिनियत्तिता इह मागच्छंति, जइणं ताओ अच्छराओ अढायंति, परियाणंति, पभूणं ते असुरकुमारा देवा ताहिं अच्छराहिं सद्धि दिवा भोग भोगाई भुंजमाणा विहरितए ? अहणंताओ अच्छराओ नो आढायंति, नो परियाणंति, णो णं पभूते असुरकुमारो देवा ताहिं अच्छराहिं सद्धिं दिव्वाई भोगभोगाई भुंजराणा विहरित्तए, एवं खलु गोयमा ! असुरकुमारा देवा सोहम्मं कप्पंगया य, गमिस्संति य, ॥ सू० १ ॥
3
छाया - तस्मिन् काले तस्मिन् समये राजगृहं नाम नगरमासीत्, यावत्पत् पर्युपास्ते, तस्मिन् काले तस्मिन् समये चमरोऽसुरेन्द्रः असुरराजश्चमर चचाया राजधान्याः सभायाः सुधर्मायाः, चमरे सिंहासने चतुःपष्टचा
,
'तेणं कालेणं तेणं समएणं' इत्यादि ।
सूत्रार्थ -- (aणं कालेणं तेणं समएणं) उस काल और उस समय में (रायगिहे नामं नयरे होत्था ) राजगृह नामका नगर था (जाव परिसा पज्जुवासई) यावत् परिषदा ने पर्युपासना की । (तेर्ण कालेणं तेणं समए चमरे असुरिंदे असुरराया) उस काल और उस समय में असुरराज असुरेन्द्र चमर (चमरचंचाए रायहाणीए ) चमरचंचा राजधानी के अन्दर ( सभाए सुहम्माए ) सुधर्मासभा में (चमरसि
" तेणं कालेणं तेणं समरणं" इत्याह
सूत्रार्थ-(तेणं कालेणं तेणं समएणं) ते ठाणे अने ते समये (रायग नामं नयरे होत्था) रामगृह नामे नगर तु. ( जात्र परिसा पज्जुत्रासई ) મહાવીર પ્રભુના ધર્માંપદેશ સાંભળીને પરિષદે તેમની પર્યુંપાસના કરી, અને પરિષદનું विसर्जन थयुं, त्यां सुधीनुं वक्तव्य यहीं अड . ( तेणं काळेणं तेणं समएणं चमरे असुरिंदे असुरराया) ते अणे मने ते समये असुररान सुरेन्द्र शभर