________________
प्रमेयचन्द्रिका टीका श. ३ उ. २ सू. १ भगवत्समवसरणम् चमरनिरूपणञ्च ३१७ भंते! असुरकुमारा देवा तत्थ गया चैव समाणा ताहिं अछराहिं सद्धिं दिवाई भोगभोगाई भुंजमाणा विहरितए : णो इसम से तेणं तओ पडिनियत्तंति, ततो पडिनियन्त्तिता इह मागच्छंति, जइणं ताओ अच्छराओ अढायंति, परियाति, पभृणं ते असुरकुमारा देवा ताहिं अच्छराहिं सद्धि दिवाई भोगभोगाई भुंजमाणा विहरित्तए ? अहणंताओ अच्छराओ नो आढायंति, नो परियाणंति, णो णं पभूते असुरकुमारो देवा ताहिं अच्छराहिं सद्धिं दिव्वाई भोगभोगाई भुंजाणा विहरितए, एवं खलु गोयमा ! असुरकुमारा देवा सोहम्मं कप्पंगया य, गमिस्संति य, ॥ सू० १ ॥
·
9
छाया - तस्मिन् काले तस्मिन् समये राजगृहं नाम नगरमासीत्, यावत्पत् पर्युपास्ते, तस्मिन् काले तस्मिन समये चमरोऽसुरेन्द्रः असुरराजश्चमर चञ्चाया राजधान्याः सभायाः सुधर्मायाः, चमरे सिंहासने चतुःषष्टचा
'तेणं कालेणं तेणं समएणं' इत्यादि ।
सूत्रार्थ - (नणं कालेणं तेणं समएणं) उस काल और उस समय में (रायगिहे नामं नयरे होत्था ) राजगृह नामका नगर था (जाव परिसा पज्जुवासई) यावत् परिषदा ने पर्युपासना की । (तेर्ण कालेणं तेणं समए चमरे असुरिंदे असुरराया) उस काल और उस समय में असुरराज असुरेन्द्र चमर ( चमरचंचाए रायहाणीए) चमरचंचा राजधानी के अन्दर ( सभाए सुहम्माए ) सुधर्मासभा में ( चमरंसि
" तेणं कालेणं तेणं समएणं" इत्याह
सूत्रार्थ- (तेणं कालेणं तेणं समए) ते अणे अने ते समये (रायगि नाम नयरे होत्था) राजगड नामे नगर हेतु . ( जाव परिसा पज्जुवासई ) મહાવીર પ્રભુના ધર્મોપદેશ સાંભળીને પરિષદે તેમની પર્યું પાસના કરી, અને પરિષદનું विसर्जन थयुं, त्यां सुधीनुं वक्तव्य यहीं अड ४२. (तेणं काळेणं तेणं समएणं चमरे असुरिंदे असुरराया) ते आणे मने ते समये असुररान असुरेन्द्र यभर