________________
२९४
भगवती
मूलम् -'अत्थिणं भंते! तेसि सक्कीसाणाणं देविंदाणं देवराईण विवादा समुपज्जेति ? हंता, अस्थि । से कहमिदाणि पकरंति' | 'गोयमा ! ताहे चेत्रणं ते सक्कीसाणा देविंदा, देवरायाणो सणकुमारं देविंद, देवरायं मणसी करेंति, तणं से सर्णकुमारं देविंदे देवराया तेहिं सक्कीसाणेहि देविदेहिं देवराईहिं, मणसी - कए समाणे खिप्पामेव सक्की साणाणं देविंदाणं, देवराइणं अंतिअं पाउव्भवइ, जं से वयइ तस्स आणा - उववाय-वयणनिसे चिति ॥ सू० २८ ॥
छाया - अस्ति खलु भदन्त । तयोः शशानयोः देवेन्द्रयोः देवराजयोः विवादाः समुत्पद्यन्ते ! इन्त, अस्ति । तत् कथमिदानों प्रकुरुतः। गौतम | तदेव तौ शशानी देवेन्द्र, देवराज सनत्कुमारं देवेन्द्रं देवराजं मनसि कुरुतः ततः स सनत्कुमारो देवेन्द्रो देवराजन्ताभ्यां शक्केशानाभ्यां देवेन्द्राभ्यां देवराजाभ्यां मनसि कृतः सन क्षिमम् एव शकेशानयोः देवेन्द्रयोः देवराजयोः अन्तिकं प्रादुर्भवति, यत् स वदति तस्य आज्ञा- उपपात - वचननिर्देशे तिष्ठतः १२८१ टीका - भगवानाह - 'गोयमा ! ताहे चेन णं' गौतम ! तदैव खलु । गौतम ! यदा तयोः शशानयोः परस्परं विवाद उत्पद्यन्ते 'ताहे' तदा
'अस्थि णं भंते !' इत्यादि
टोकार्थ - (अस्थि णं भंते । तेसि सक्कीसाणाणं देविंदाणं देवराईणं विवादा समुपज्जति) हे भदंत । क्या देवराज देवेन्द्र उन शक और ईशान में आपस में विवाद उत्पन्न हो जाते हैं ? (हंता अस्थि) हां गौतम । उन दोनों में आपस में विवाद उत्पन्न हो जाते हैं । (से कहमिदाणिं पकरेंति) तब वे क्या करतें हैं ? ( ताहे चेवणं ते सकी
"अस्थि भंते । इत्यादि ।
टीडार्थ - ( अस्थि भंते ! ते सिं सकीसाणाणं देविंदाणं देवराइणं विवादा समुपज्जेति ?) डे लढत ! देवेन्द्र हेवन ने देवेन्द्र देवराज ईशान वस्ये ही पाय विवाह उत्पन्न थाय छे मरे ? ( हंता अस्थि) डा, गौतम | उत्पन्न थाय छे. ( से कहमिदाणि पकरेंति ?)
તે અન્ને વચ્ચે વિવાદ ४२ छे ? (ताहे चेब
त्यारे तेथे