________________
भ. टीका श.३ उ. १ सू. २४ देवकृततामलेःशरीरविडम्बननिरूपणम् २५५ 'बालतवस्सिस्स' बालतपस्विनः 'सरीरयं' शरीरकम् , 'डीलिजमाणं' हील्यमा नम् 'निदिन्जमाणं निन्धमानम् 'जाव-आकडविकड़ि' यावत् आकर्पविकपके 'कीरमाण' क्रियगा' 'पासंति' पश्यन्ति, यावत्करणात् 'खिस्यमानं , गौमाणम् , अवमन्यमानम् , तय॑मानम् , ताडचमानं, परिविध्यमान, प्रव्यथ्यमानम् ,' इति संग्राह्यम् , 'पासित्ता' दृष्ट्वा 'आसुरुत्ता' आसुरुताः कोपाविष्टाः सन्तः 'जाव मिसमिसेमाणा' यावत् मिसमिसयन्तः 'जेणेव' यत्रैव यस्मिन्नेव प्रदेशे 'ईसाणे' ईशानः 'देविंदे' देवेन्द्रः 'देवराया' देवराजः आसीत् 'तेणेव' तत्रैव तस्मिन्नेव मदेशे उवागच्छन्ति' उपागच्छन्ति उवागच्छित्ता' यहहिं असुरकुमारेहिं उन अनेक असुरकुमार 'देवेहि देवीहिं य' देवों और देवियों के द्वारा 'तामलिस्स घालतवसिस्स' घालतपस्वी तामली के ‘सरारयं शरीर को हीलिजमाणं निदिजमाणं जाव आकड विकड़ि कोरमाणं पासंति' हील्यमान, निन्द्यमान यावत् आकर्षक विकर्षक क्रियमान देखा अर्थात् चलिचंचाराजधानी के देवों ने तामली का मृतक शरीर अपने अवधिज्ञानसे पूर्वोक्त दुर्दशा से युक्त किया हुआ जय देखा-यहां यावत् शब्द से 'खिस्यमान, गर्ख माण अवमन्यमान, तज्यमाना, ताडयमान, परिविध्यमान, प्रव्यथ्यमान, इन सब पूर्वोक्त विशेषणों का संग्रह हुआ है। तव वे ऐसा 'पासित्ता' देखकर 'आसुरुत्ता' इकदम क्रोध से भर गये और यावत् मिसमिसाते हुए"जेणेन देविंदे देवराया ईसाणे' जहां देवेन्द्र देवराज ईशान विराजત્યારબાદ ઈશાન કલ્પવાસી તે અનેક વૈમાનિક દેવે અને દેવિએ અવધિજ્ઞાનથી એ બધું જોયું. બલિચંચા નિવાસી અનેક અસુરકુમાર દેએ અને દેવોએ બાલતપસ્વી તમલીના શરીરની જે નિર્ભર્સના, અવજ્ઞા આદિથી લઈને ઢસડવા પર્યન્તની જે દુર્દશા
श ती ते इ. साडी 'यावत' ५४था विस्यमान, गद्यमान, अवमन्यमान, तज्यमान; ताडयमान; परिविध्यमान, मध्यथ्यमान' मा पूड Awaa अड કરાયા છે. દેવેન્દ્ર ઇશાનના પૂર્વભવના મૃત શરીરની અસુરકુમાર દે અને દેવિયે દ્વારા આવી દુર્દશા થએલી જોઈને, ઈશાન કલ્પ નિવાસી દેવાના ડેધને પાર ન રહ્યો "भासुरत्ता" तेसो पथा साया थ गया. तभणे श६३५ ५।२५ ४यु. ५३५॥ અગ્નિથી દેદીપ્યમાન મુખાકૃતિવાળા તે ઈશાનક૫ નિવાસી દેવે દાંત કચકચાવીને તથા हांतनीय 36 ४२ीन भने। गुस्सा ४१ ४२१दाया. "जेणेव देविदे देवराया ईसाणे तेणेव उवागच्छंति" मा पातनी शान-ने मम२ मा५याने भार, तेम।